पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१०९

पुटमेतत् सुपुष्टितम्
१०५
व्यवहरव्यतिक्रमास्तत्परीहारश्च

१०२-सर्वमिदमालोच्यार्जुनो निर्णिनाय यत्स “ शस्राणि संन्यसिष्यति प्रहरत्स्वपि
      द्विषत्सु न प्रहरिष्यतीति।
१७३-अस्थिमज्जामांसमेदसां सन्निपात एव मनुष्यो न, ततः परम्परोऽबाह्य
      आत्मैव वस्तुतस्तद्व्यपदेशभाक् ।
१०४-मनुष्यता नाम संसर्गे निर्भरा, यादृशैः संसृज्यते मनुष्यंस्तादृशः स भवति ।
१०५-यद्यत्र श्लोके किञ्चित्काठिन्यमनुभवसि, तदा विस्रब्धं ब्रूहि। भूयोऽपि ते
      निर्वक्ष्यामि ।
१०६-सकृच् श्रद्धितेष्व्युप्रतारयस्त्सु भूयोपि विश्वस्यते लोकेन ।
१०७–भगवन्तमादिगुरुं सर्वविद्याप्रदातारं प्रार्थयामहे यद् विश्वनाथः स्वकृपया
      नः सन्मार्गो प्रेरयतु ।



१०२– यत्स इत्याद्युत्तरवाक्येनार्जुनकर्तृकं शत्रसंन्यासादिकर्मकं निर्णयं विवक्षति ।
      स च निर्णयोर्जुनमुखेरितैः शब्दैरेव वक्तव्य इति वाग्व्यवहारः -अर्जुनश्च तं
      निर्णयं वक्ष्यमाण - आत्मानं परोक्षार्थवृत्तिना तच्छब्देन न परामृशेत् ।
      आत्मा हि सर्वस्य संनिहित इत्यस्मच्छब्दं प्रयुञ्जीत, अयं जन इति वा
      ब्रुवीत । तेन अहं शस्त्राणि संन्यसिष्यामीत्यादि प्रयोक्तव्यम् । यच्छब्दश्च
      परिहार्य इतिशब्दश्चान्ते कार्यः।
१०३- परोवरपरम्परपुत्रपौत्रमनुभवति (५|२|१०)इति सूत्रे वृत्तौ प्रत्ययसंनियोगेन
      परपरतराणां परम्परभावो निपात्यते । अत्र च स्वप्रत्ययो नास्तीति
      परम्परशब्दोऽसिंद्धः । परम्परेति स्त्रियमव्युत्पन्नं प्रातिपदिकमस्ति । तंच्च
      प्रबन्धं वक्तीति न प्रकृते युज्यते । तेन ततः परः, परतर इति वा वक्तव्यम् ।
१०४– संसर्गे आयत्तेति वक्तव्यम् । निर्भरो भरो भवति.तद्वान् सातिशयो वेत्यसकृदुक्तम् ।
१०५- काठिन्यं दुर्बोधता न भवति, किंतर्ह्यन्तःसारता दृढता क्रूरता चेति ।
      तेन दुर्वोधं दुरवगमं वेति वक्तव्यम् ।
१०६– श्रद्धा संजाताऽस्येति श्रद्धित इति व्युत्पतिसंभवेपिं नास्य साधुत्वं व्यवतिष्ठते।
      प्रयोगादर्शनात् । विवक्षितार्थस्य चासमर्पणाद्धेयोऽयं प्रयोगः ।
१०७– यथास्थिते भगवानादिगुरुः कश्चिदन्यो विश्वनाथश्चान्यं इति विरुद्धार्थ
      प्रतीतिर्जायमाना’ न वार्यते । यदि च स भगवान् विश्वनाथ इति.सम्बोध्येत
      तदा विरोधोऽपेयात् । एवं तर्हि वक्तव्यम्-अये विश्वनाथ प्रेरय नः
      सन्मार्गे इति । यदिति स्वकृपयेतिं च त्याज्यम्। प्रार्थनायां लोटैव तस्यार्थ
      स्योक्तत्वात् । न हि शिष्टाः प्रार्थनायां लोटं प्रयुञ्ज़ानाः क्रुपयेत्यादि प्रयुञ्जते ।
       शिष्टाश्च वाचि प्रमाणम् । *



१. कृतविश्वसेष्विति चिकथयिषति ।