पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११०

पुटमेतत् सुपुष्टितम्
१०६
वाग्व्यवहारादर्शः

१०८–युवयोरप्युपरि पतति मङ्गलवचनप्रभाव इति लक्ष्यतें ।
१०९-सर्वमिदं जगत् ब्रह्मणोन्तर्निविष्टमित्यविसंवादी वादः ।
११०-नेदमुश्मो व्याकरणाधीत्यामेव शश्वद्रतः स्याः, विषयान्तराण्यपि
    ते यथाकालं समादरणीयानि ।
१११-बलाहकतत्येव करिघट्या तमसाच्छाद्यत इव काननम् ।
११२–कस्य धन्यस्यानर्घमौक्तिकमयीयं रत्नमांलेति न विद्मः ।
११३-अपस्किरते वृषो भूमिं हृष्टः ।
११४–परार्थं यत्नतो निघ्नन् स्वार्थतोपि हीयते मूढः ।
११५-सोऽस्मत्तश्चिरजाततरः । विंशत्या वर्षैर्हि पूर्वः।
११६-सुभगे प्रातस्तने काले सर्व एव विहारमासेवतेऽन्यत्राधन्यात् ।



१०८-युवयोरपिं मङ्गलवचनं प्रभवतीति लक्ष्यत इत्येवं वाग्व्यवहारानुसारो
    भवति । युवयोरिंति षष्ठी शैषिकी।
१०९-ब्रह्मण्यन्तर्निविष्टमिति सप्तम्येव व्यवहारानुपातिनी ।
११०–वशोर्भाषायां प्रयोगो वार्तिककारमतेन साधुरिति कैयटः। तेन नात्र
    दोषगन्धोपि ।
१११-अत्र करिशब्दः सुत्यजः करिणां घटना घटेति कोषाद् धटाशब्देनैव
    तदर्थगतेः। तथापि लोके लाघवं प्रयनादर इंति मंहोकवयोऽपि करिघटा
    गजघटेत्यादि प्रयुञ्जते किमुत कवयः ।
११२-मालाशब्दो ग्रथितेषु माल्येषु रूढ-इति रत्नहार इति वक्तव्यं मौक्तिकमय
    इंतिं च विशेषणं देयं ।
११३–अपस्किरते विलिखत्युत्किरतीत्यनर्थान्तरम् । कर्मसव्यपेक्षं चेदम्
    क्रियापदम्, तयापि भूम्यादि कर्म गम्यत एव न तु शब्देनोच्यते । एष
    व्यवहारः । सोऽनुविधेयः ।
११४–अपादाने चाह्रीयरुहोरितिं जहातेः पर्युदासादपादाने पञ्चम्यास्तासिर्न
    प्राप्नोतीति , स्वार्थत इति दुष्टम् इति चेन्मैवम् । मन्त्रो हीनः स्वरतो
    वर्णतो वेत्यत्रेव प्रकृतेऽपि तृतीयायास्तसिः । स्वरेण वर्णेन वेत्यर्थः ।
११५-चिरजाततर इति साधु। अल्पाच्तर् इतिवत् । चिरतरं जात इति चार्थः ।
    पूर्वं बहुत्रीहिः क्रियते पश्चात्तरप् । विस्तस्तु ५७ तमें पृष्टे द्रष्टव्यः ।
११६-प्रातर्नाम का भवति । प्रातरात्मैव कालो विवक्षितः ।,न हि तत्र भवं
    कालान्तरमस्ति येन ट्युल् स्यात् । एवं साम्प्रतिके समये, अधुनातने काले
    इत्यादयो विक्षिप्तप्रयुक्ताः प्रतिक्षिप्ता वेदितव्या:।



१. विलिखति, उत्किरति ।