पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११२

पुटमेतत् सुपुष्टितम्
१०८
वाग्व्यवहारदर्शः

१२७-अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् (मनु० २|१५३) ।
१२८-सूर्यवंशिन एवैके ह्यपरे सोमवंशिनः।
१२९-संभूयते यत्प्राक् तेषां कश्चित्कलिरभूत् ।
१३०–ये मतमिदं मदीयं नानुमन्वते ते स्वार्थाद् हास्यन्ते ।
१३१-द्वाभ्यां त्रिभिर्वाऽपत्यानां तुष्येतां दम्पती नाधिकानि कामयेयाताम् ।
१३२-गुरुर्हि कुमारं यज्ञसूत्रेणोपवाय ब्रह्मणः समीपं नयतीति केचिदुपनयनार्थं
      वर्णयन्ति । तदसाम्प्रदायिकम् ।
१३३–यदि सर्वे सम्भूय दारिद्रयदलनाय समुद्युज्येरस्तदाऽयं नो देशोऽचिरेण
      कामपि समृद्धिमियात् ।
१३४-केचिदेव कुर्वते शास्त्राण्याविः ,बहवस्तु संवृण्वतं एवार्थं शास्त्रोक्तं विवरीतारः।
१३५-स्कन्धेन भारं वहतीति भवति न तु स्कन्धे भारं वहतीति पूज्या गुरुचरणाः ।



१२७-निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिरिति बालमित्यत्र द्वितीया
      नोपपद्यते। पितेत्यत्र त्वनुपपन्ना द्वितीया परिहृता स्मृतिकारेणेति साधु कृतम् ।
१२८-सूर्यवंश एषामस्तीति सूर्यवंशिन इति व्युत्पत्तिसम्भवेऽपि नायं शब्दः
      प्रयुक्तपूर्व इत्युपेक्ष्यः । सूयवंश्याः सूर्यवंशीया इति वा ।
१२९-संभाव्यत इति वक्तव्यम् । संभवतीति वा । शुद्धात्संभवतेर्भावे कर्मणि वा
      प्रत्ययोऽस्थाने ।
१३०-अनुमन्यन्ते इति प्रयोक्तव्यम्} भन ‘ज्ञान इति दैवादिकस्यैवानुपूर्वस्य
      प्रयोगमिच्छन्ति शिंष्टा. न तु मनु अवबोधन इति तानादिकस्यापिः ।
१३१-द्वाभ्यामपत्याभ्यां त्रिभिर्वेति वक्तव्यम् । विंशतिप्रभृतयः संख्यावचनाः
      संख्यायां संख्येये च वर्तन्ते न तु द्वयादयोऽपि । इमे तु संख्येय एव
      नियम्यन्ते व्यवहारेण ।
१३२-अत्र वेञः स्थाने व्येञ् प्रयोक्तव्यः। उंपव्यायेति च वक्तव्यम् ।
    आच्छाद्येत्यर्थस्य विवक्षितत्वात् ।
१३३-सम्भूयेति पदेनैव समुत्थानस्य गम्यमांनंत्वात्समुद्युज्येरन्नित्यत्र समित्यधिकम् ।
१३४-साक्षात्प्रभृतीनिं चेत्यत्राविः शब्दः पठितः । तेन गतिसंज्ञाऽभावपक्षे न
      कश्चिद्दोषः । गतेरेव धातोः प्राक्प्रयोगनियमात् ।
१३५-अत्र पूज्या इति त्याज्यम् । गुरुचरणा इति वृत्यैव तस्य गतार्थत्वात् । ।