पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११३

पुटमेतत् सुपुष्टितम्
१०९
व्यवहराव्यतिक्रमास्तत्परीहारश्च

१३६-सुग्रीवस्याज्ञां शिरोधार्यो विधाय हनुमदादयो वानराः
    सीतामन्वेष्टुं निर्ययुः।
१३७ –शार्मण्यानां वाड्मये “बहूपादेयमस्तीति तत्रत्यानां
     केषांचिदुपाख्यानानां
     संस्कृतेन परिवर्तनांयतत्परोऽभूवम् ।।
१३८–पटुपटुरपि समुद्युक्तोपि काठिन्यैः कैरपि व्याहतो नेष्टेऽसौ
    विद्यावते कालेन परिसमापयितुम् ।
१३९-भवद्वचनाङ्गीकारे दोषा अपि केचन परापतन्ति ।
१४०–अप्यस्ति ते लवणस्तोकः? अस्ति मे लवणस्य प्रयोजनम् ।
१४१–अयं शब्दो धातुद्वाभ्यां शक्यो व्युत्पादयितुम् ।
१४२-इदानीं तद्वंशीयान् नामादेशं संख्याति
   ग्रन्थकारः ।
१४३-समैरेयाणि पञ्च काचपात्राणि, विंशतिः
   कुक्कुटीनां पंञ्चाजी, मिष्टान्नं वाससी च समानीयन्ताम् ।



१३६ -शिरसा धृत्वा, शिरसाऽऽदायेति वा वक्तव्यम् ।
१३७– परिवर्तने तत्परः, परिवर्तनतत्पर इति वा वाच्यम् ।
     तत्परे प्रसितांसक्तावित्य्मरात्तत्परशब्दस्तात्पर्येणासक्तमाह ।
    आसक्तिश्च विषयमाकाङ्क्षतीति
    परिवर्तन इंति वैषयिकी सप्तमी साध्वी । विग्रहस्तु तत् परं
    प्रधानमस्येति
    तत्परः। परिवर्तनतत्पर इति व्या वा. वाच्यम्।
१३८- विघ्नैः कैरपि व्याहत इति वाच्यम् । काठिंन्यशब्दो हि
    तत्रार्थेऽशक्तः । पटुपटुरिति पटुप्रकारो भवति न त्वतिपटुः ।
    प्रकारे गुणवचमस्येति द्विरुक्तिः । कर्मधारयवदुत्तरेष्विति
    कर्मधारयवद्भावः
१३९-परापूर्वः पततिः प्रत्यावर्तने वर्तते । तेन आपतन्तीति
    वक्तव्यम्, उद्भवन्तीति वा ।
१४०-अस्ति मे लवणेन प्रयोजनमित्येव व्यवहारः ।
१४१-धातुद्वयादितिं वक्तव्यम् । अत्र द्वयशब्दः संख्यायां वर्तते न
    संख्येय इत्येकवचनमेव युज्यते ।
१४२-सम्पूर्वस्य ख्या प्रकथन इत्यस्य तिङि प्रयोगो नेति
    न्यासकारः। तेन संचष्ट इति वक्तव्यम् । भूयानत्र
    प्रक्रमभङ्गः । नैकः कश्चित्प्रकारः समाश्रितः ।
    प्रक्रमसांम्याय विंशतिः कुक्कुट्यः, पञ्चाजा मिष्टान्नं
     वाससी च समानीयन्तामित्येवं वक्तव्यम् ।



      १. विद्य व व्रतं चेति । २. नामग्राहम्। नाम्न्यादिशिग्रहोरिति णमुल् ‘
      ३.समद्यानि ॥ ४ पञ्चानामजानां समाहारः ।