पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११४

पुटमेतत् सुपुष्टितम्
११०
वाग्व्यवहरादर्शः

१४४–कः खल्वीष्टे भगवतो विधेरुपरि १
१४५-केचिद् बहिष्ट उग्रदर्शना अन्तश्च करुणामसृणाः ।
१४६–काश्चित्कला विकला व प्राणं बलेन प्रसह्य बहिरेव निरुन्ध्यात् ।
१४७-द्वावपीमान् यमनियमाननुतिष्ठेन्न केवलान्नियमान् ।
१४८-सौम्य ! कालोऽयं ते गृहाश्रममुपसंक्रमितुम् । तेनात्मानं परिणीय मातरि
      पितरि च साधु वर्तमानश्चिरं सुखं जीव ।
१४९-निघण्टुनिरुक्ते सार्थके अध्येये ।
१५०-युष्मानहं पृच्छामि, आचष्टां भवान् मदुक्ते क्व विरोधोस्तीति।
१५१-गृह्य प्रोक्तानां कर्मणां यथाययमनुष्ठानं तदैव सम्भवति यदा यजमानोऽपि
      कालाक्षरिको भवति ।



१४४-उपरिशब्दोऽतिरिक्तः। स त्याज्यः । अधीगर्थदयेशां कर्मणीति कर्मणि
      शेषत्वेन विवक्षिते षष्ठी । कर्मणि तु द्वितीया स्यादेव ।
१४५-अत्र तसिना नार्थः । अन्तः शाक्ता बहिः शैवा' इत्यत्र यथा ।
१४६–प्राणानिति बहुत्वे प्रयोगो व्यवहारमनुपतति । जातौ वैकवचनं व्याख्येयम् ।
      यथा मानवे धर्मशास्त्रे प्रयोगः--तथेन्द्रियाणां नश्यन्ति दोषाः प्राणस्य
      निग्रहात् ( मनु० ६|७१) इति ।
१४७-द्वयानपीमान् इति वक्तव्यम् उभयानिति वा । द्वयमुभयं चैकत्वे बहुत्वे च
      प्रयुज्येते । द्वये प्राजापत्या देवाश्चासुराश्चेत्यादौ यथा । द्विशब्दस्तु द्वित्व-
      परिच्छिन्नमर्थमाह । यमास्तु पञ्च भवन्ति नियमाश्चापि । ते समुदिता | दश
      भवन्ति । तेन द्वावपीमान् यमनियमान् इत्युन्मत्तप्रलपितम् ।
१४८– आत्मानं निवेश्येति वक्तव्यम् । कन्यां हि पुरुषः परिणयति नात्मानम् ।
      परिणयमधिकृत्य बहूक्तमधस्तादिति नेह भूयो वचो वितन्यते । निवेशो हि
      दारकर्मपूर्वको गार्हस्थ्यप्रवेशः । दौ:ष्यन्तिमप्रतिरथं तनयं निवेश्येत्यत्र
      शाकुन्तले यथा ।
१४९- नहि निघण्टुनिरुक्ते अनर्थके अपि कदाचिद्भवतो येन सार्थके इति
      विशेषणमर्थवत्स्यात् । तेन सार्थकमिति क्रियाविशेषणं योज्यम् ।
१५०– पूर्ववाक्ये युष्मानिति बहुवचनम् । युष्मदर्थस्य बहुत्वविशिष्टस्योत्तरवाक्य
      एकवचनान्तेन भवच्छब्देन प्रत्यवमर्शों न युक्तः । तेन भवन्त अचक्षतामिति
      वाच्यम् ।
१५१- यथायथमिति यथास्वमित्यर्थे वर्तते । यथातथमिति तु वक्तव्यम् ।