पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११६

पुटमेतत् सुपुष्टितम्
११२
वाग्व्यवहारादर्शः

१५९-अयं पत्रहारोऽत्र भवतां विपश्चितां सेवायां प्रेष्यते प्रार्थयते च
    यथाशक्यमनुगृह्यतासेष इतैि ।
१६०-प्रभो ! तंव शरणं गतोहम्। पाहि माम् । गत्यन्तरं मे
    नास्ति ।
१६१-यदि च्छात्राणां भोजनाच्छादनप्रबन्धः प्रकल्प्येत तदा ते
    वीतचिन्ता एकायनगता अध्ययनं वर्तयेयुः ।
१६२–अनिर्वर्णनीयं परकलत्रमित्याहुः
    विनयाभिकाङ्क्षया च चक्षुषां नेक्षेतं परस्त्रिय इति च ।
१६३-सर्वो लोकः स्वस्य कर्मकलापस्य फलमश्नात्यद्य
    वाब्दशतान्ते वा ।
१६४-ब्रह्मचारिणः संविदं करयेदाचर्यः—नाहं मधुमांसे अशिष्यामीति ।
१६५-इदं तथाल्पीयो मृष्टमन्नं यथा निषद्यास्थेभ्यः सर्वेभ्यो विभक्तं
    सत् सर्षपमात्रमपि न समेष्यत्येकस्य भागे ।



१५९-अत्र भवत्सु विपश्चिस्विति वक्तव्यम् । अत्र
    सामीपकेऽधिंकरणे सप्तमी बोध्या । इत्थमेवायमर्थोऽभिधीयते
    इति वाग्योगविदः। सेवायामिति
     निमित्तसप्तमी स्यात् । तथा सत्यत्र भवतां सेवानिमित्तं
    सेवायै प्रेष्यत इत्यर्थः प्रतीयेत, न चायं प्रत्यायिययिषितः।
    छायैषा लोकभाषाप्रकारस्येति संस्कृताभासमिदं न संस्कृतम् ।
१६०-अहं त्वां शरणं (= रक्षितारं} गतोऽस्मीति वक्तव्यम् । शरणं गृहरक्षित्रो-
      रित्यमरप्रामाण्याच्छरणं रक्षितृ भवति न तु रक्षणम्
 इत्यसकृदुक्तोऽयमर्थः
      पुरस्तात् ।
१६१- प्रबन्ध इति सातत्ये वर्तते यथा नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोरिति
      सूत्रे । संविधायां तु नास्य वृत्तिः । आधुनिकैः कैश्चित् परम्परागतमर्थमुपेक्ष्य
      संविधेति नूत्नोर्थः कल्पितः । स नार्हति प्रमाणकोटिमाटीकितुम् ।
१६२- 'सरागया च दृष्ट्या’ इति वक्तव्यम् । विषयशब्दो हीन्द्रियविषयेण
      समानार्थकः । तस्मात्तेन नार्थः।
१६३- अश्नात्यभ्यवहरतीत्यनर्थान्तरम् । तेनानुभवति, समश्नुते संवेत्तीति वा ।
      वक्तव्यम् ।
१६४- ब्रह्मचारिण इति पञ्चम्यन्तम् । युज्यते च ब्रह्मचारिणं ब्रह्मचारिणेति वा
      वक्तुम् । हृक्रोरन्यतरस्यामिति करोतेरणौ कर्तुर्वा णौ कर्मत्वम् ।
१६५- यथा विभक्तं सत्सर्षपमात्रमपि नैकैकस्याभिध्यात् । अभिरभागे इति भागेर्थे
      उपसर्गसंज्ञा समवस्थितेति एकैकस्येति शेषे षष्ठी साध्वी ।
      उपसर्गप्रादुभ्यामस्तिर्यच्पर इति षत्वम् । प्रीतिर्वा प्रयोक्तव्यः । तत्र भागेर्थेऽपि
      कर्मप्रवचनीयता । एकैकं प्रति स्यात् ।



१. एकाग्रमनसः । २. अनिमालनीयम् ।