पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११७

पुटमेतत् सुपुष्टितम्
११३
व्यवहारंव्यतिक्रमास्तत्परीहारश्न

१६६-तथा वर्तस्व यया ते जीवनमादर्शः स्याल्लोकस्य ।
१६७–न हि कारणं विना कार्योत्पतिः संभवाः।
१६८–अस्मदादयोऽधीत्यैव गुरुभ्यो विद्वांसो भवामो नानधीत्य ।
१६९-किमित्येषां पुराणवचनानामनर्थं कुरुषे ? ,नैतत्वय्युपपद्यते ।
१७०–आगतेषु दुर्दिनेषु मित्राण्यप्यमित्रायन्ते ।
१७१-ननु जगतः समुत्पत्तौ कियन्ति वर्षाणि गतानि।
१७२-सागरस्य पुरतः पानीयपृषताः कियन्तः ?
१७३–यदि नाम सूर्यः परिक्रामेत्तदाऽहोरात्रः सहस्त्राणां वर्षाणां जायेत ।
१७४-फलासङ्गं परिहाय प्रवृत्तो न कर्मसु लिप्यते नरः।



१६६– यथा ते वृत्तिर्वर्तनं वेति वक्तव्यम् । जीवनं तु प्राणधारणं
     भवति ।
१६७- संभवनं संभवः । ऋदोरप् इत्यप् । न ह्ययं पचाद्यजन्तो
     येन संभवतीति संभवः पुंसि, संभवेति च स्त्रियां
     साधु स्यात् । तेन संभविनीति वक्तव्यम् ।
     संभवोऽस्या अस्तीति तद्व्युत्पत्तेः ।
१६८– वयम् आदयो येषामित्यस्मदादयः । न
     ह्यस्मदादिशब्दस्यास्मदर्थः ।
     तेनास्मद्युत्तम इत्यस्याप्रसङ्गात् भवन्तीति प्रथमपुरुषप्रयोग
     एव साधुः ।
१६९= पुराणवचनान्यन्यथाऽर्थापयस इति वक्तव्यम् ।
१७०- मेघच्छन्नेऽहनिं दुर्दिनमित्यमरवचनाद् दुर्दिनमित्यभ्रिते
      वासरे रूढम्। तेन
      समुपस्थिते विषमे समय इति वक्तव्यम् ।
१७१- समुत्पन्नस्य जगतः, समुत्पत्तेरिति वा वक्तव्यम् ।
     उभयत्र शैषिकी षष्ठी ।
     अधिकरणस्यासत्त्वात्सप्तमी नोपपद्यते ।
१७२– पानीयपृषताः सागरस्य के इत्येवं व्यवहारोऽनुगतो भवति ।
     तथा च कुमारे प्रयोगः—कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं
     के मम धन्विनोऽन्ये
      ( ३|१० ) इति ।
१७३– तदाऽहोरात्रो वर्षसहस्त्रैर्जायेतेत्येवं वक्तव्यम् । ’ अहोरात्रो वर्षसहस्राणि ,
      जायेतेत्येवं सामानाधिकरण्येन वा ।
१७४- फलासङ्गं परिहाय प्रवृत्ते नरे न कर्म लिप्यत इत्येवं
     वक्तव्यम् । कर्मकर्तरि
     प्रयोगः । कर्मलेपो हि पुरुषे कर्तरि भवति । तथा च
     वाजसनेयिनः पठन्ति--
    एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नर इति । कर्म
    पुरुषं कर्तारं लिम्पतीति तेन कर्मणrऽसौ लिप्यते । तस्मात्
    फलासङ्गं विहाय प्रवृत्तो नरो
    न कर्मभिर्लिप्यत इत्येवमपि शक्यं वक्तुम् । भवति च
    तथाजातीयकः प्रयोगो गीतासु—न मां कर्माणि लिम्पन्तीति ।
    लिप्यते न स पापेन पद्मपत्रमिवाम्भसेति च ।
    अन्यत्राप्येवंजातीयकः प्रयोगो लिपेः ।
    लिम्पतीव तमोऽङ्गानीति मृच्छकटिकायां काव्यादर्शे च !



६. पृषतो बिन्दुः। पूषन्तिबिन्दुपृषता इत्यमरः ।।