पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११८

पुटमेतत् सुपुष्टितम्
११४
वाग्व्यवहारादर्शः.

१७५-यतो मोक्षादावृत्तिर्नास्ति तस्मिंश्चकारावासे च को विशेष इति
    चोदयति कश्चित्
१७६–नाहं व्याकरणमधिकरोमि, किञ्चिदेवास्य वेद ।
१७७-एवं कपूयाचरणा अप्यात्मनो धर्मभ्रष्टान्न
    मन्यन्ते ।
१७८-एवं पुण्यपापे समाचरञ्जन्ममरणेषु गतागतं कुरुते जनः ।
१७९–अतिशोभेते खल्वस्योपानहौ चरणयोः परिहिते ।
१८०-इह भारते पञ्चसहस्रवर्षेभ्यः प्राक् किमपि मतं नसीदन्यत्र
    वैदिकात् ।
१८१–कदापि कदापि स्वप्नेऽभूतपूर्वानर्थान् सम्पश्यति जनः ।
१८२-भवतोधिकपण्डितैः श्रीशङ्करप्रभृतिभिर्जगन्मिथ्येति
    प्रतिपाद्यते, तद्भवांस्तत्र किं विप्रतिपद्यते ?



१७५-तस्य च कारावासस्य चेत्येवं वक्तव्यम् । षष्ठ्या हि
    भेदनिर्देशः क्रियत इति पारम्पर्यागतो व्यवहारः, स मान्यः।
१७६-अधिकरोमीत्यस्य स्वीकरोमीत्यर्थः । वशे करोमीति यावत् ।
    तेन न कश्चिद्दोषः । अस्ति चाधिकरोतेरत्रार्थे वृत्तिः--
    “भवादृशादधिकुर्वते रतिं निराश्रया हन्त हतां मनस्वितेति
   किराते (१|४३ ) ।।
१७७–आत्मानं धर्मभ्रष्टं न मन्यन्त इत्येवं न्यांसो
    व्यवहारानुगतः स्यात् । एको नः सर्वेषामात्मा नित्यो
    विभुश्चेति कृत्वैकत्वे प्रयोगमिच्छन्ति । प्रत्येकं
    वाक्यपरिसमाप्तेर्वा तथाविधो व्यवहारः। निदर्शितं चैतद्
    विस्तरेण पुरस्तात्।
१७८-जायस्व म्रियस्वेत्येवऽयं संसरतीति वक्तव्यम् ।
१७९-उपानहौ हि बध्येते न परिधीयेते । नहि ते शाटकादिवत्
    परिधानं भवतः।अत एव प्रतिमुक्तोपानत्कोऽवमुक्तोपानत्क
    इत्यादयः प्रयोगाः प्रथन्ते ।सूत्रकारोऽप्युपानद्वन्धनमिच्छति
    युदाह-अनुपदसर्वान्नायानयं बद्ध-भक्ष यति-नेयेषु (५|२|९ )
    इति । उदाहृतं च वृत्तिकारेण–अनुपदं बद्धांनु-पदीना उपानद्
    इति । तेन बद्धे अधिनद्ध वेति वक्तव्यम् ।
१८०-पञ्चसहस्रमिति समासः पञ्चाधिकं सहस्रमाह न तु पञ्च
    सहस्राणीति विदितं विदुषाम् । तेन पञ्चभ्यो वर्षसहस्त्रेभ्य
    इति वक्तुमुचितम् । तदपि सदोषं विवक्षितार्थासमर्पणात् ।
    न हि ततः पूर्वे वैदिकेतरन्मतं “ नासीदिति
    विवक्षति । तेनेतः पञ्चसु वर्षसहस्रेष्विति वक्तव्यम् ।
    असकृच्चायमर्थो विवृत
    इति नेह वितन्यते ।
१८१-संस्कृते कदापिः कदचिदिति चावृत्तिप्रतीतये, न द्विरुच्येते ।
    आवृत्तेर्वाक्यार्थेन्तर्भावात् ।
१८२- पण्डिततरैरिति तरबन्तं प्रयोज्यम् ।



१• कुत्सितचरिताः।