पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११९

पुटमेतत् सुपुष्टितम्
११५
व्यवहारव्यतिक्रमास्तत्परीहारश्च

१८३-या विक्षेपावरणशक्तिद्वययुता माया सा किं न मन्यते युष्माभिः ।
१८४-सामान्या हि शैवाः शाक्तैः । उभावपि भस्म रुद्राक्षाश्च धारयतः ।
१८५-नाधमें मनः कुर्यान्मृत्युरपि कथं नोपासीदेत् ।
१८६–भोज़राजात् पञ्चाशदुत्तरैकशतसंवत्सरानन्तरं वैष्णवं मतं प्रावर्ततेति सत्या-
      थप्रकाशकारः । तद्विचारासहम् ।
१८७– वासु ! अन्यत्रास्तु ते भावबन्धः; नाहं परिवृढस्त्वामुद्वोढुम् ।
१८८- धृष्टोऽसौ प्रेष्यः, ममादेशं मस्तके न निदधाति ।
१८९-विवेकं विना वैराग्यं वैराग्यमन्तरेण विज्ञानं विज्ञानादृते च शान्तिः
      सुदुर्लभा ।
१९०–दानं दीयतां पुण्यं च क्रियतामिति शास्त्राणि प्रचोदयन्ति ।
१९१–अस्या वार्ताया मिथ्याभवने कः सन्देहः ?



१८३: मन ज्ञाने मनु अवबोधन इति धातू । तयोः स्वीकारो नार्यः । तत्रानुपूवों
      मन्यतः प्रयुज्यते ।
१८४- उभयेऽपीति वक्तव्यम् । उक्तोपपत्तिः पूर्वत्र ।
१८५- मृत्युरस्युपनमेच्चेदित्येवं न्यासो निरस्तसमस्तदोषः स्यात् । नैषा विधा
      संस्कृते समाद्रियते या लोकभाषायामास्थीयते । अस्ति च प्रातिस्विको
      वाचां मार्गः । स वेदितव्यः । स शीलयितव्यः । उपपूर्वः सदिश्च
      गुर्वादेरुपश्लेषे रूढो न शक्यो यत्र तत्र कामतः प्रयोक्तुम् । उपसेदि-
      वान्कौत्सः पाणिनिम् । उपलिष्टवान् इत्यर्थः ।
१८६- पञ्चाशदुत्तरे वत्सरशते ( अंध्यर्धे वत्सरशते इति वा ) वक्तव्यम् । एक
      शतमित्येकाधिकं शतं भवति न तु शतम् इत्यसकृदवोचाम ।
१८७– परिवृढ इति स्वामी भवति न तु समर्थः । तेनायं प्रयोगोऽसाम्प्रतम् ।
१८८- ममादेशं शिरसा ने वहतीति वक्तव्यं मूर्धा नादत्त इति वा । तृतीयैवाऽत्र
      व्यवहारानुपातिनीति पूर्वार्धे वितत्य निदर्शितम् ।
१८९– अत्र विनार्थकानां बहूनां निपातानां प्रयोगः स्वाभाविक वाग्धोरणीं
      विहन्ति । तेन सर्वत्र विनेति निपातः प्रयोक्तव्यः ।
१९०- दीयतामित्येव पर्याप्तम् । दानशब्देनोच्चारितेन को नाम नूत्नोर्थं उपज़न्यते
      येन सोऽपेक्ष्येत ।
१९१–अस्या वार्ताया मिथ्यात्वे इति वक्तव्यम् । इदं मिथ्येत्यत्र कः सन्देह
      इति वा ।



१« हे कन्ये हे बाले ।