पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२२

पुटमेतत् सुपुष्टितम्
११८
वाग्व्यवहरादर्शः

२०८--शाम्यतु तावत्सोयमनर्थकः प्रलापः ।
२०९--महादुष्करो मोक्षः, स्मृतिश्चैतमर्थमभिवदति---अनेकजन्मसंसिद्धस्ततो
     याति परां गतिम् इतुिं ।
२१०-- तस्मान्मुखपिधातृम्य आर्हृतेभ्यस्तथाऽकुर्वाणाः श्रेयांसः।
२११-- वाताहता दीपार्चिर्निर्वाणमेष्यति, तेन दीयन्तां'
      द्वाराणि ।
२१२--दूरादावसथात्पादावसेचनमितिलघुशङ्कार्थं दूरं
     गच्छेदित्यर्थादापद्यते ।
२१३--यच्वर्म हस्तयोः संवस्त्रयन्तिमृगयवः स हस्तावापो
     ऽभिधीयते ।
२१४--सुमन्त्रेण ग्राहितसन्देशो रामः स्वपितुर्भवनं जगाम ।
३१५--एकदैवं संयोगः समजनि यच्चिरस्य मार्गितश्चिरन्तनो में सखा मया
      समापत्यापथि दृष्टः ।



२०८-प्रलापोऽनर्थकं वच इत्यमरात् प्रलापोऽनर्थक एव भवतीत्यव्यभिचारा-
    द्विशेषणमपार्थकम् ।
२०९–- अतिदुर्लभः सुदुर्लभः, सुदुरापः, दुष्प्रलम्भ इत्येतेषु यः कोऽपि शन्दः
      कामतः प्रयोज्यः । करोतिनां सर्वधात्वर्थानुवादः क्रियतं इति पक्ष-
      समाश्रयेणत्वतिदुष्कर इत्यपि न दोषाय |
२१०- अत्र पिधातृशब्दस्तृन्नन्तो न तु तृजन्त।ताच्छील्यस्य विवक्षितत्वात् ।
     न लोकाव्ययनिष्ठाखलर्थतृनाम् इति कृद्योगलक्षणायां षष्ठ्यां निषिद्धायां
      मुखं पिघातृभ्य इति स्यात् । तत्र द्वितीयासमासस्य प्राप्तिरेव नेति
      द्वितीया समासो न । अकुर्वाणा इत्यत्र ताच्छील्ये चानश् बोध्य:।
     मुखं पिंदधद्भ्यस्तदपिदधानाः श्रेयांस इति न्यासः शोभनतरः स्यात्।
२११- निर्वाणतामेष्यति, निर्वाणा भविष्यति, ‘ निर्वास्यतीति वा वक्तव्यम् ।
      निर्वाणं हि निष्पूर्वाद् वातेर्निष्ठयां रूपम्
३१२-मूत्रार्थे मूत्रणेच्छायां वा लघुशङ्काशब्दो न क्वपिं कविभिः प्रयुक्तपूर्वो।
      दृश्यते लोके बाढं प्रचरितोपीति लेखे नादरणीयः ।
२१३ - मुण्डमिश्रश्लक्षणेत्यादिसूत्रे वस्त्रात्समाच्छादन इति पठितम् । साभाच्छादनेयो वस्त्रशब्दस्तस्माण्णिजित्यर्थः । संवस्त्रयति वस्त्राच्छादनं करोतीत्यर्थः। तेन प्रकृते संवस्त्रयतीति प्रयोगो न संगच्छते । चर्म हस्तयोर्बध्नन्त्यासजन्तीति वा वक्तव्यम् ।
२१४- पितुर्भवनमिति वक्तव्यम् । पित्रादयः सम्बन्धिशब्दास्तत्र सम्बन्धाख्यायकःस्वशब्दो नपेक्ष्यते न च दीयते । मातरं नमति, पितरं नमतीत्यादौ यथा ।
२१५- -एकदा दैवान्क्चिरस्येत्यादि वक्तव्यम् । संयोगशब्दो व्यतिकरवृत्तिर्न । संयोगः सम्पर्कःसंनिकर्ष इत्यनर्थान्तरम् । संशब्दं परिहृत्य दैवयोगादिति वा
      वक्तव्यम्।



          १-१ पिधोयन्तामित्यर्थः । २. पादप्रक्षालनम् । ३• आच्छादयन्ति । ४१.सङगमनेन ।