पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२४

पुटमेतत् सुपुष्टितम्
१२०
वाग्व्यवहाथदर्शः

२२३-युष्माभिस्तेषामेकतमसिमन्वञ्चकेनेव व्यवहृतम् ।
२२४-घृण्यमिदं कर्म त्वया कथमकारीति नः बुद्धिमुपारोहति ।
२२५–परमात्मनः शपथेनाचक्षे न जात्व् इदमकरवम् ।
२२६-आगतस्य गुरोश्चरणौ धृत्वा भक्तया मौलिमवनमयति शिष्यः ।
२२७–शासनमतिक्रामतोऽपि तस्य न किंमपि कर्तुं शशाक ।
२२८-यः कर्मफलासङ्गं परित्यज्य प्रवर्तते विमुच्यतेसौ सुकृतदुरिताभ्याम् ।
२२९-लोकस्यं विदितोऽसौ पारिपन्थिकः पञ्चदश संवत्सरान्यावत् कारायां
      संयतोऽभूत् ।
२३०-विधानमर्मज्ञोऽयं न्यायाधीशो नैकत्रं पक्षपाती । तेन सर्वो लोक एनं ।
      महयति



२२३-वञ्चकैरिव व्यवहृतमिति वक्तव्यमुपमानोपमेययोर्वचनसाम्याय । वतिर्वा प्रोंक्तव्यः । वञ्चकवद् व्यवहृतमिति ।
२२४-घृणार्हमिति तु वक्तव्यम् । तदर्हतीत्यधिकारे (५|१|६३ ) घृणाशब्दाद्यत्प्रत्ययविधेरसत्त्वात्
२२५-परमात्मना शपे न जात्विदमकरवम् इत्येवं वक्तव्यम् । सत्येन शापयेद्वि-
      प्रमित्यादिप्रयोगाल्लिङ्गातृतीयैव साध्वी।
२२६-चरणौ गृहीत्वेति वक्तव्यम् । स्पृशतिरपि शक्यः प्रयोक्तुम् | धृञ् धारणे
      इंतिं धातुस्तु नात्रार्थे प्रयुक्तंपूर्वः ।
२२७- क्रुद्धः किं मां करिष्यतीत्यादिषु भारते ( वनं० २०६।२४) मामिति
      द्वितीयादर्शनाप्रकृतेपि शासनमतिक्रामन्तं तं न किमपि कर्तुं शशाकेति
      व्यवहारानुगं स्यात् । वेदे च बहुलं द्वितीया दृश्यत इत्यन्यत्र वितत्य दर्शितम् । नागानन्दे तु ( द्वितीयेऽङ्के ) भगवन् कुसुमायुध। तेन त्वं रूपशोभया निर्जितोसि तस्य त्वया न किमपि कृतमिति नायिकोक्तौ
      षष्ठीप्रयोगः । स व्यवहारविस्मरणज इति नानुवृत्यः ।
२२८ -सुकृतदुष्कृताभ्यामिति वक्तव्यम् । सुकृतदुष्कृते हि प्रतियोगिनी ।
२२६–" यावच्छब्दमन्तरेणाप्यत्यन्तसंयोगलक्षणयां द्वितीययैवार्थलाभात्
     किं तेन ।
९३०–न्यायाधीश इत्याधुनिकैः कल्पितः शब्द इति न समादरमर्हति । अत्रायेंऽ
      क्षदशक प्राड्विवाक आधिकरणिक इतिं वा प्रयोज्यम् ।



      १. पूजयेति ।