पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२६

पुटमेतत् सुपुष्टितम्
१२२
वारव्यवहारादर्शः

२३८-गङ्गाधरेणाहल्याया आवेदितं यत्तया राज्यंहिताय कश्चिद्बालो दत्तक
      इति स्वीकार्यः ।
२३९-संस्कृतस्यानिवार्यतासम्पादनोपलक्ष्ये शिक्षामन्त्रिणो विद्वत्समाजेन सभाजनीयाः ।
२४०–संस्क्रुतपण्डितान्विहाय नान्येऽस्योपरिं विचारयन्तीति खेदः ।
२४१-स्थाने तथाकथितायामस्यां सभ्यतायां सत्यामेव्रंकृष्णकर्माणो मनुष्याः ।
२४२–परीक्षामुत्तीर्णानां छात्राणां प्रत्येकं पुरस्कारेण संभावयिष्यते।
२४३-विसंस्थुले मन्त्रिमण्डले भवति नाम प्रजासु द्रोहस्योद्ग्रीविकावसरः ।।



२३८ गङ्गाधरेणाहल्यायै यदावेदितं तत्तन्मुखेरितैरेव शब्दैराख्येयमिति शैलीं शीलयन्ति शिष्टाः। गङ्गाधरश्च संनिहितां पुरोवर्तिनीमहल्यां युष्मच्छब्देन परामृशेन्न तु परोक्षार्थवृतिना तच्छब्देन । तेन त्वया राज्यहिताय कश्चिद्बालो दत्तक इति स्वीकर्य इत्येवं न्यासः कार्यः ।
२३९- संस्कृतस्यावश्याध्येयतासम्पादनेन निमित्तेनेत्यादि वक्तव्यम् । न हि निमित्तेर्थ उपलक्ष्यमिति पुरा प्रयुञ्जते वाग्योगविदः। अनिवार्यताशब्दश्च विवक्षितमर्थं नासन्देहं स्फोरयतीति पराकरणीयः । अनिष्टं नाम वार्यते नत्विष्टम् ।
२४०- नान्ये इदं विचारयन्तीति वक्तव्यम् । अनुकृतिरियं लोकभाषाया बालेष्वेवोपपद्यते न प्रौढेषु ?
२४१-सत्यां सभ्यताभासायामस्यां सभ्यतायामित्येवं वक्तव्यम् । तथाकथितशब्द आधुनिकैर्भाषान्तरस्यानुकुर्वंद्भिः कल्पित इति नादृत्यः । तथाशब्दो हि सत्यापरपर्यायः, तथागतः सुगत इत्यत्र वितथम् इत्यत्र वा यथा । तेनायं विवक्षितमर्थं विपर्यासयतीति परिहार्यः ।
२४२- परीक्षामुत्तीर्णाश्छात्राः प्रत्येकं' पुरस्कारेण सम्भावयिष्यन्त इति वक्तव्यम् । प्रत्येकमिति वीप्सायामव्ययीभावः । अव्ययीभावश्च क्रियविशेषणमिति प्रयुज्यंतें, शब्दशक्तिस्वभाव्यात्, न तु कर्त्रादिकारकत्वं भजते ।
२४३- उद्ग्रीवं करोतीत्युग्रीवयति । णिच्। धात्वर्थनिर्दिशे ण्त्रुल्वक्तव्य इत्युद्ग्रीवयतेर्ण्वुल् । तेनोद्ग्रीविकेति सिद्धम् । उद्ग्रीवीकरणमर्थो न तूद्ग्रीवीभवनम् | तेन प्रकृतेऽसङ्गतिर्विस्पष्टा । तस्माद् उद्ग्रीविकेति प्रयोगो न युज्यते । द्रोहोदयावसर इति तु वक्तव्यम् अभ्युत्थानावसर इति वा । द्रोहस्यात्मन उद्ग्रीविकेत्येवमात्मन इत्यध्याहृत्यं वा समाधेयम् ।



      १. अस्थिरे ।