पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२८

पुटमेतत् सुपुष्टितम्
१२४
वाग्व्यवहारदर्शः

२५४-सुकृतिना सावकेन स्रवदंश्रुसम्पाताः किं समुत्सार्यन्ते शिशव:।
२५५-विनयिनि गुणाः, गुणाच्छ्रीः श्रीमत्याज्ञा, ततो राज्यम् ।
२५६-विद्यागृहीतेर्लगनोत्साहादयः साधनानि ।
२५७-नायमर्थो जनसाधारणस्य गोचरः । बिशेषज्ञा अप्यत्र मुह्यन्ति ।
२५८-धन्याः खलु शिष्यशिक्षासक्षणां विचक्षणा गुरवः ।
२५९-संस्कृत-संख्यावन्तो हि प्रकृत्यैव स्निग्धया दयितयेवाऽकिञ्चनतया सोत्कण्ठं
      कण्ठे गृहीता भवन्ति ।
२६०-अध्ययनमधीयानानां युञ्जानानां च न बह्वन्तरमस्ति । उभये हि कार्य-
      तात्पर्येण दुष्करं कुर्वन्ति ।
२६१ अस्मिन्वस्तुनि गुणा एते, एते च दोषा एतस्मिन्निति विमृश्य हेयोपादेये
      अवधारयेत् ।



२५¥-पितरि सावकशब्दोऽप्रसिद्धः । न च प्रकृतिप्रत्ययपरिचयोऽस्तीति नूत्ना
    अप्रयुक्ताः शब्दाः कल्प्याः ।
२५५-विनयिनि गुणाः, गुणिनि श्रीः, श्रीमत्याज्ञा, आज्ञापके च राज्यम् इत्येवं
    प्रक्रमसाम्यं भवति ।
२५६-लगनमिति भ्वादेर्लगतेर्ल्युटि रूपम् । प्रयोगस्त्वस्य धातोरत्यर्थे
    विरलोऽर्वाक्तनश्च । अत्रार्थे व्यसनमासङ्गोऽभिनिवेशो वा प्रयोक्तव्यः ।
२५७.जनसामान्यस्येति वक्तव्यं जनसमष्टेरिति वा । जनसाधारणं तु जनैः
      साधारणं भवति ।
२५८ सक्षण इति निर्व्यापारस्थितिको भवति न तु सव्यापारः । क्षण उत्सव
      इत्यप्यर्थो न सुष्ठु संगच्छते । अनुप्रासंप्रिय एव कश्चिद्रमसादेवमाहार्थ
      साङ्गत्यमनपेक्षमाणः । शिष्यशिक्षापरायणा इति तु वक्तव्यम् ।
२५९ -संस्कृतज्ञा इति वक्तव्यं संस्कृतं विद्वांस इति वा । संख्य गणना विचारो
      विवेकश्च भवति । तद्वान्संख्यावान् विचारवान् विवेकी विमर्शकः ।
      अमरेण तु पंण्डितपर्यायत्वेन संख्यावानिति पठितम् । प्रविवेकेण
      पर्यायवचनाः प्रयोक्तव्या न साङ्कर्येण ।
२६०- अध्ययनमित्यधिकम् । अधीयानानामित्येव पर्याप्तम् ।
     अथवाऽधीङ्क्रियाविशेषे पठितोपीह क्रियासामान्ये वर्तते । यथा शपथं
     शपत इत्यत्र शपिः । तेन न कश्चिद्दोषः । परं नैतत् प्रायिकम् ।
२६१–अस्मिन्वस्तुन्येते गुणा एते च दोषा इतीत्येवं -वक्तव्यम् । न हि मुधा
     स्वाभाविकः पदक्रमोऽन्यथनीयः, अनपेक्षितं वा पदं प्रयोजनीयम् ।



      १. जनकेन ।