पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२९

पुटमेतत् सुपुष्टितम्
१२५
व्यवहारव्यतिक्रमास्तत्परिहारश्च

२६२- इदानीमाविष्काराणां समाप्तिप्रायमभूदिति स्पष्टो ह्रसिमा विज्ञानस्यं ।
२६३- यया शिक्षाभासया शिक्षितम्मन्यो जनो दिनस्य द्विर्भोक्तुमपि न लभते सा
     नार्हति समादरम् ।
२६४– यत्सत्यं गुरुकृपाकटाक्षप्रसादभूतं तस्य परीक्षोत्तरणम् , अन्यथा न तेन तत्र
     प्रभूयेत ।
२६५– एवं वृद्धिमुपेयुषि कर्मकरविरोधे यत्किञ्चिद् वेतने वैशिष्ट्यं कर्तुमापत्येत ।
२६६- एवं विषयेष्वनेकेष्वभिविनीयमाना नैकत्रापि पूर्णरूपेण साकल्यमुपसी-
      दन्ति
२६७-यस्माद् हिन्दवो दुराचारान्निष्क्रियान् भिक्षाकान्महीयन्ते तस्मादहर
     हर्हीयन्ते ,



२६२-प्रायेण समाप्तिरभूदिति वक्तव्यम् । आविष्काराः समाप्तप्राया इति वा ।
      प्रायो भूम्न्यन्तगमने । समाप्तेः प्रायो भूमा बाहुल्यमिति समाप्तिप्रायः ।
      अत्र क्लीबत्वं कुतः स्यात् ।
२६३- शिक्षाभासया यया शिक्षया“‘सा नार्हति समादरमेिति वक्तव्यम् ।
     शिक्षाया आभास इवाभासोऽस्या इति शिक्षाभासा । अथवा शिक्षावद्
     आभासत इति शिक्षाभासा । पचाद्यच् । यथा हेतुवदाभासत इति
     हेत्वाभासः ।
२६४–अत्र प्रसाद इति कृपया गतार्थ इति प्रसादभूतमित्यपनीय ।
     फलितमित्यादि पदं देयम् ।
२६५–कर्तुमापत्येतेत्यस्य स्थानेऽकामेनापिं क्रियेत, अवशमपि क्रियेत,
     अनिच्छयापि क्रियेतेति वा वक्तव्यम् । कर्तुमित्यादिन्यासे
     लोकभाषानुकरणरभसादापत्येतेति भावे कर्मणि वा लकारः कथं युज्येतेति
     नेक्षितं प्रयोक्त्रा । आपततेरर्थोपि तस्यानवगतः । स सद्यः पतने
     प्रतिभाने वा वर्तते । सोर्थश्च प्रकृते न संगच्छत इत्यनुदितस्पष्टम् ।
२६६-भूयानत्रातिक्रमः। विषयेऽनेकस्मिन्नित्येव साधु। अनेकमन्यपदार्थे”(२|४|२४)
     इति चात्र लिङ्गम् । तथा च प्रयोगः -तद्भवस्तत्समो देशीस्यनेकः
      प्राकृतक्रमः ( काव्यादर्शे १|३३ ) इति । पूर्णरूपेण साकल्यमिति
      चैकार्थाभिधायि पदद्वयम् । केवलं विभक्ती भिन्ने, तेन पूर्णरूपेणेति
     शक्यं परिहर्तुम् । उपसीदन्तीति च प्राप्नुवन्तीत्यर्थेऽशक्तम् । विवृतोस्यार्थों
      विशेषात्पूर्वत्रेति नेह भूयो वितन्यते ।
२६७- महयन्तीति वक्तव्यम् । महीङ कण्ड्वादिः पूजालाभे वर्तते न पूजने ।



      १. कर्मकरा भृतिभुजः । ये मृता अन्यस्य कृते कर्म कुर्वन्ति ।
      २.आसादयन्तीत्यर्थं विवक्षति । ३. भिक्षाशीलान्। षाकन् प्रत्ययः ।.
      ४.पूजयन्तीत्यर्थं विवक्षति ।