पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३३

पुटमेतत् सुपुष्टितम्
१२९
व्यवहारव्यतिक्रमास्तत्प्रतीहारश्च

२८९-सकृल्लुप्तप्रचारा भाषा कोषव्याकरणबलेन भूयः प्रवर्तयितुमशक्यम् ।
२९०–आसीदयोध्यायां शतक्रतोरवमानं नेच्छुर्दिलीपसूनू राघववंशप्रवर्तको राजा रघुर्नाम ।
२९१- यत्सत्यं महाराजो दिलीपो नृपाणां ककुदिति व्यपदेशमर्हति ।
२९२-तत्राभिनये प्राध्यापकाः सूत्रधारस्य पात्रं वहन्ति ।
२९३-प्रायेण पुत्राः पितरावतिवर्तन्ते, स्वच्छन्दश्चैवानुवर्तन्ते ।
२९४–गोपशिशुभिः सह संगतः खेलति नन्दकिशोरः ।
२९५–पूर्वाः कविकृतीराधार्यकिमपि प्रणेतुं प्रयतिष्ये ।
२९६-धर्मः प्रभवत्यर्थकामयोरुपरीति शास्त्रम् ।



२८९~वाक्यादावेव सामान्योपक्रमेऽशक्यमिति शक्यं विलिङ्गवचनमपि प्रयोक्तुं न तु मध्येऽवसाने वा । तेन शक्येति वाच्यम् ।
२९०–वाक्ये नञ् प्रसज्यप्रतिषेधे वर्तते क्रियापदेन चान्वेतीत्यवमांनमिच्छुर्दिलीपसूनुः श्रीरघुनासीदित्यर्थः स्यात् । सोऽनिष्ठः । अथावश्यसमाधेयं नेच्छुरिति नशब्देन सुप्सुपासमासोभ्युपेयताम् ।
२९१-ककुदमिति शब्दोऽकारान्तः क्लीबे । तस्यावस्थायां गम्यमानायां लोपः शिष्यते न तु यत्र तत्रोनियमेन । तेन ककुदं नृपाणां नृपतिककुदमिति वा वाच्यम् ।
२९२-सूत्रधारस्य वेषं परिह्णन्तीति सूत्रधारभूमिकायां वर्तन्त इति वा वक्तव्यम्। पात्रं त्वभिनेता पुरुषो भवति अभिनेत्री स्त्री वा । सूत्रधारस्य पात्रं वहन्तीत्यनर्थकः पदसन्दोहः ।
२९३- इच्छावचनश्छन्दशब्दोऽदन्तः । तेन स्वच्छंन्दमनुवर्तन्त इति वक्तव्यम् ।
२९४– अत्र सहार्थस्य संगत इत्यत्र सम्शब्देनैव गमितत्वात्सहशब्दो व्यतिरिक्तः,स हेयः ।
२९५- आङ्पूर्वो धृञ् धारण इति धातुराश्रयदाने आधाने वर्तते न त्वाश्रयणे । स्वार्थे णिच् । अनड्वान् दाधार पृथिवीमुत द्याम् (अथर्व० ४।११।१) इत्यत्र यथा । कविकृतिभ्य आश्रयं दत्वा, तदाधारो भूत्वेति विपरीतार्थोपलब्धिः । बहराधारावायानामुपसंख्यानमित्यत्र आध्रियतेस्मिन्नित्याधार इति व्युत्पत्तिः काशिकायाम् ।
२९६- धर्मोऽर्थकामयोः प्रभवतीत्येव पर्याप्तम् । तत्र शेषे षष्ठचैवोपर्यर्थस्य गमितत्वात् ।



      १. आधारीकृत्येति विवक्षति ।