पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३७

पुटमेतत् सुपुष्टितम्
१३३
व्यवहारव्यतिक्रमास्तत्परीहारश्च

३१८- यावान् सिद्धान्तस्य सम्बन्धः स वादिप्रतिवादिभ्यां स्वयं विनिश्चयः। नास्माकं पक्षपरिग्रहो युक्तः ।
३१२–पदव्यो वृण्वन्ति प्रथितयशसं त्वामुपनताः ।
३२०-गभीरार्थप्लुतेयं भाष्यटीका, क एनां कुर्यादन्यत्र हरेः ।
३२१-इदानीमिङ्गालहीरकयोर्मूलत ऐक्यं विज्ञाय मानवो हर्षगद्गदो भवति ।
३२२-सोऽधिकारिपदमधिकृत्य स्वानवाधीरयद् गौरवं च स्वस्यालघयत् ।
३२३-रघुः किल सर्वस्वदक्षिणं विश्वजितं यज्ञं चकार ।
३२४-पश्यतामेव नो गोब्राह्मणस्य रक्षकास्तद्धातका अभूवन् ।
३२५-सर्वा च शिक्षाप्रणाली परीक्षासु निर्भरतामापद्यते ।



३१८- कः सिद्धान्त इति तु, सिद्धान्तस्तु वादिप्रतिवादिभ्यमित्यादि वा वक्तव्यं व्यवहारानुगमाय । पूर्वत्र विकल्पे विनिश्चेयमित्यनुषज्जनीयम् ।
३१९- वृणत इति वाच्यम् । वृङ संभक्ताविति xयादिः प्रयोक्तव्यः । सम्यग् भजनं संभक्तिः । वृञ् वरण इति स्वादिस्तु प्रांयेणाङ्पूर्वः प्रयुज्यते प्रच्छादनं चाह। सम्पूर्वोपि तमेवार्थं ब्रूते ।
३०- केवलः प्लवतिस्तंरणे वर्तते । यल्लघु तत् प्लवते । उडुपस्तु प्लवः. कोलः इति, कोषः । आङ्पूर्वस्त्वभिषेचने वर्तमानः सकर्मको भवति । तेन गभीरार्थप्लुतेति वक्तव्यम् ।
३२१- हर्षपरीत इत्यर्थे. हर्षगद्गद इति पदमशक्तम्। गद्गद इति वाचि स्खलनं वाक्सङ्गो वा भवति । सगद्गदं ब्रवीति । सगद्गदया वाचा ब्रवीति ।
३२२- अधिकारिपदमधिष्ठायेति तु साधीयः स्यात् । अध्यास्येति वा प्रयोक्तव्यम् ।
      
३२३- यज्ञमाजहार, यज्ञे वितेने इति वा प्रयोज्यम् । अत्राङ्पूर्वो हरतिर्वा प्रयुज्यते विपूर्वस्तनोतिर्वा । विश्वजिता यज्ञेनेजे इति वा तृतीयाप्रयोगो व्यवहारानुपाती ।
      
३२४- नात्रानादराधिक्यमभिप्रेयते भावलक्षण इति षष्ठया अप्रसङ्गः । अचिरप्रवृत्तोयं रक्षकपूर्वैः कृतो गोब्राह्मणधात इत्येव विवक्षितं न त्वस्माननादृत्य स प्रवृत्त इत्यर्थः । तेन भांवलक्षणा सप्तमी साधुः स्यांत् । पश्यत्स्वस्मास्विति ।
३२५- परीक्षासु लम्बते,‘परीक्षाः संश्रयत इति वा वक्तव्यम् । निर्भरशब्दस्य तु नायमर्थ इत्यसकृदवोचाम । अत्रार्थेऽयं गरवत्परास्यः ।



      १. उपाधयः । २. वारयन्ति । ३. हर्षपरवश इत्यर्थ इत्यभिमन्यते। ४ परीक्षैकसमाश्रया भवतीति विवक्षति ।