पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३९

पुटमेतत् सुपुष्टितम्
१३५
व्यवहारव्यतिक्रमास्तत्परीहारश्च

३३४-पारक्या नो वल्लभां धरां स्ववशे कृत्वा चिरं रेमिरे ।
३३५–सेयं हृदयसंकीर्णता नाम निरनुक्रोश पिशाची | इयं निसूदनीया ।
३३६-अयं चालसानां स्वभावो यत्त उपस्थितस्यावसरस्य लाभं न गृह्णन्ति ।
३३७–कृपापीयूषलेशार्थं पदाब्जे ते निलीनोऽहम्।।
३३८–सूक्ष्मोऽयमर्थः सर्वस्य प्रेक्षणं नेयात् ।
३३९-नात्र भोजनादिविषये कापि सुविधा समस्ति तेन नचिरात् स्थानमिदं
      त्यक्ष्यमः ।
३४०–कथनस्येदं तात्पर्यं-सर्वस्यार्थिनः समर्थस्याध्ययनेऽधिकारो न त्वध्यापने ।



३३४-श्रेयान्स्वधर्मो विगुणः पारक्यात्स्वनुष्ठितादित्यत्र भनौ दर्शनात्पारक्यशब्दोऽष्टाध्याय्यामव्युत्पादितोऽपि साधुः । शिष्टप्रयोगात् । परं पारक्यः परकीयो भवति, न तु पर इति प्रकृते प्रयोगोऽस्थाने। परे इति तु वक्तव्यम्।
३३५-संकीर्ण प्रकीर्णे व्यतिकीर्णे संमिश्रमित्यनर्थान्तरम् । संकुचिंते तु नास्य प्रयोगः । तेन सोऽयं हृदयसंकोच इति वक्तव्यम् । उपमानेन लिङ्गसाम्याय "तु सेयं हृदयसंकुचिततेति संकुचितहृदयतेति वा वक्तव्यम् ।
३३६-उपस्थितमवसरमुपयोगं तं नयन्ति इत्येवं शिष्टशैल्यनुविहिता भवति । अवसरस्य लाभं गृह्ण्न्तीत्यस्यावसरं लभन्त इत्येवार्थः।
३३७–पदाब्जे इत्येकवचनं न युक्तम् । पदादीनां द्वित्वाविष्टr‘जातिः प्रायेणेति द्विवचनमेव युक्तम् । निलीन इति तिरोहितो भवति । पदाब्जे अभिलीन इति वक्तव्यम् । पदाब्जे इति द्वितीयाद्विवचनम् । अभिपूर्वो लीड् सकर्मक, यथा भुजतरुवनं मण्डलेनाभिलीन इत्यत्र मेघदूते । आश्रितश्चार्थः।
३३८- प्रेक्षामिति वक्तय्यम् । प्रेक्षेति बुद्धिपर्यायः । तथा चामरेपाठ:--प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतना इति । प्रेक्षणशब्दस्तु तत्राप्रसिद्धः।
३३९- शोभने विधा सुविधा भवति, न तु सौकर्यम् । केचित्सौविध्यमिति,सौकर्यार्थे सांधु पश्यन्ति। तन्न। सुकरमित्यर्थे. सुविधानमिति, भवति, न तु सुविधम् । आतो युच् (३।३।१२८) इति खलर्थे युच्॥ तेनासति सुविधशब्दे सौविध्यमिति भावप्रत्ययान्तं सुतरां दुर्लभम् । सुविधाशब्दात् स्वार्थे ष्यञि सौकर्यं नार्थ इति सुविधासौविध्ये उभे अपि हेये। सौकर्य मित्येव प्रयोगार्हम् । किमपि सौलभ्यं नास्तीति तु श्रेयान् वाचां मार्गः ।
३४०- कथनस्येदं तात्पर्यम् इत्यपूर्वः , संस्कृते प्रकारः। एतदुक्तं भवतीति प्रयोज्यम् । अयमर्थ इति वा ।



      २. परे इत्यर्थ.इत्यभिमन्यते। "२. हृदयसंकोचं इत्यर्थे प्रयोगः ।