पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४१

पुटमेतत् सुपुष्टितम्
१३७
व्यवहारव्यतिक्रमास्तत्परीहरश्च

३५०-ईश्वराणां रोगितायामत्यशनमेव परं निदानम्
३५१–कदाचिद्ववर्षायामपिं न वर्षति वारिवाहः, सोऽवग्रहो भवति ।
३५२-एवं प्रसरत्यपिं परितः प्रत्यूहपरिसरे स धीरो निश्चयं नाहारयत् ।
३५३-इयं विंशतिशती क्रियमाणैर्महाहवसंभारैः संत्रासयति लोकम् ।
३५४-यवनानौदेवनागंर्यन्यतरलिपिभ्यां व्यवहारोस्त्विति कामचारमिच्छन्ति
केचित् ।
३५५-अनुकूलमवसरं लब्धुं वासरान् कांश्चिदक्षिपत्स: ।
३५६-दुर्गतानां विंरलभोज्यानां गेहकेषु क्षैरैकपायिनः शिशवो मोघमेव याचन्ते दुग्धम् ।
३५७-न कुर्यात् परमेश्वरो यत्कस्यचिद्भाग्ये परीक्षा संपतेत् ।



३५०- परं कारणमिति वक्तव्यम् । निदानं त्वादिकारणम् इति परत्वेन तस्य विंशेषणमनर्थकम् ।
३५१- वर्षास्विति वक्तुमुचितम् । आपः सुमनसोवंर्षा -अप्सरःसिकतासमाः । एते स्त्रियां बहुत्वे स्युरित्यमरवचनाद्वर्षाशब्दो नित्यं बहुवचनान्त एवं प्रयोगस्य विषयः । तत्र चायं प्रावृषि वर्तते न वर्षे । वर्षाभ्यष्ठक् इति सूत्रे बहुवचनप्रयोगोप्यत्रार्थे लिङ्गम् ।
३५२- पर्यन्तभूः परिसर इत्यमरः । विघ्नविसर इति तु वाच्यम् । अनुप्रासेनापहृतधीस्त्वन्यथा वक्तिं ।
३५३- इयं विंशतितमी ( विंशी इति वा ) शताब्दीत्येवं बक्तव्यं । विंशतेः शतानां समाहार इति विंशतिशती । एवं संख्यैव , केवला प्रत्याय्यते न तु संख्येयमपि किंचित् ।
३५४– यवनानीदेवनागयोरन्यतरया लिप्येत्यादि वक्तव्यम् । अन्यतरशब्दे एक वचनमेव युक्तम् । द्वयोर्मध्ये यः कश्चिदेकोऽन्यतरशब्दवाच्यो भवति ।
३५५- वासरानक्षपयत्स इति वक्तव्यम् । क्षै क्षये इति णिच्सहंकारेण प्रयुञ्जते वाक्यज्ञाः ।.क्षिपतिः क्षिप्यतिर्वा नात्रार्थे व्यवह्रियते ।
३५६- एकं पातुं शीलं येषां ते एकपायिनः क्षीरस्यैकपायिन इति क्षीरैकपायिणः । शिवभागवतवत्समासः। कुमति चेति नित्यं णत्वम् ।
३५७- मा स्म देवः ( वेधा इति वा,) कस्यचिंल्ललाटे परीक्षां भवित्रीं : लिखत् इत्येवं विन्यातो निरस्तसमस्तदोषो जायते । अयमेव च यवहारः ।



      १. कारणामात्रेर्थे प्रयोगः ।
      २. प्रावृषि
      ३. विघ्नव्रजे क्यर्थमभिमन्यते ।