पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४३

पुटमेतत् सुपुष्टितम्
१३९
व्यवहारव्यतिक्रमांस्तस्मरीहारश्च'

३६७- तदाऽहं द्विविधायां पतिता । न चेन्नाभिकुलं यामि रुग्णा ममाम्बा
      मामभिशपेत् , यामि चेत् पतिदेवो रुष्येत् ।
३६८- ह्यो मे मित्रस्य वसुमित्रस्य तीव्रसंवेगः शीतको ज्वरः समायात् ।
३६९– ततः कस्यचित्कालस्य तस्याभिप्रायो मे हृदयङ्गमोऽभूत् ।
३७०– नाट्यप्रेक्षणेन. मनोविनोदमन्तरा न कश्चिदर्थ इति केचित्।
     तदापातरमणीयम् ।
३७१- सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदाचन । धेनुरुष्ट्रो बहन्नश्वो यश्च
     दम्य प्रयुज्यते (मनुः ८।१४६ ) ॥
३७२- दायस्य दशांशान् कृत्वा दशभ्यः पुत्रेभ्यः समं विभजेत् ।
३७३- न हि मुनित्रयीणां समान आविर्भावकालः शक्य आस्थातुम् ।
३७४– न हि सर्वस्यं समानः सन्मानो युज्यते ।



३६७- द्वैधीभावे इति वक्तव्यम् , संकटे इति वा । द्विविधाशब्दस्तु नात्रार्थे
     प्रयुक्तपूर्वो दृष्टः । द्वितीया विधा द्विविधा स्याद् । संख्यावचनानां वृत्तौ
     पूरणप्रत्ययान्तार्थे वृतिीर्दृष्टेति द्वयवयवा विधा वा ।
३६८- मित्रं ज्वरोऽग्रहीदिति वक्तव्यम् । एष व्यवहारः। श्वेतकेतुं ह किलासो
     जग्राहेत्युपनिषदि । मित्रं ज्वरोऽविन्दतेति वा।
३६९- हृदयंगमं संगतं भवति वचश्चेत्तद्भवति । क्व नु ते हृदयङ्गमः सखा
     इत्यत्र कुमारसम्भवे (४|२४ ) हृदयङ्गमो हृद्य इत्येवं व्याख्यातं
     मल्लिनाथेन। तेनाभिप्राथो हृदयं गतोऽभूदिति वक्तव्यम् ।
३७०- विनोदं विहायेति वक्तव्यम् । अन्तराऽन्तरेणविनादयः शब्दा
     असान्निध्यं विरहमभावं वाऽऽहुः । प्रकृते विनोदव्यतिरिक्तं प्रयोजनं
     नास्तीत्यर्थः।
३७१- सामान्योपक्रममिदं विशेषाभिधानमिति भुज्यमानानीत्यत्र नपुंसकत्वं
     न दोषाय । यथा–-न च देहवता शक्यं त्यक्तुं कर्माण्यशेषत इत्यत्र
     शक्यशब्दे सामान्योपक्रमान्नपुंसकत्वमेकत्वं च ।
३७२- दायं दशांशान्कृत्वेति वक्तव्यम् । अथान्धकारं गिरिगह्वराणां
    दंष्ट्रामयूखैः शकलानि कुर्वंन्निति रघुवंशप्रयोगेन्घकारशब्दे यथा द्वितीया
    तथा प्रकृतेऽपि दायशब्दे द्वितीयैव युक्ता ।
३७३-मुनित्रय्या इति वक्तव्यम् । त्रयशब्देऽवयवे तयपोऽयच् ! अयं
    संख्यायां संख्येये च वर्तते । यदा संख्यायां तदा स्वभावत एकत्वे
    वर्तते ।
३७४- सम्मानोऽस्तीति वक्तव्यम् । सन्मानस्तु सतां मानो भवति ।



      १• दम्यवत्सतरौ समौ ।