पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४५

पुटमेतत् सुपुष्टितम्
१४१
व्यवहारव्यतिक्रमास्तपरीहारश्च

३८३-प्रायः परीक्षामनुत्तीर्णस्योत्साहः स्वाहा भवति ।
३८४–स पुत्रीभिः समं तथा मृदु व्यवाहरद् यथा ताः स्वशिरसि समारोपयत् ।
३८५-सर्वमन्यं विहाय त्वामेव स्वस्य रक्षितारमचैषम्, तत्कुतो नाभ्युपपद्यसे माम् ।
३८६-इदानीं स मौक्तिकीं स्रजमजहात् पौष्पीं चाधात् ।
३८७-गाण्डीवमुक्तः स शरः सद्य एव द्विषतः कार्मुकस्य प्रत्यञ्चामुदकृन्तत् ।
३८८-इदानीमग्रिमकर्तव्याय संनह्यताम् ।
३८९-तदानीं संस्कृतं गद्यं सर्वसाधारणे व्यवह्रियमाणमासीत् ।
३९०-मुख्यार्थे वान्तादीन् ग्राम्याञ्शब्दाञ्शिष्टा लेखका नाद्रियन्ते ।
३९१-समयात्पता मां संक्षेपायानुरुन्धे, बहु च विवक्षे ।



३८३-उत्साहोऽवसीदतीत्येवं वक्तव्यम् । स्वाहा दैवहविर्दाने इत्येमराद् दीयमानं हविः स्वाहा न, येन प्रकृतः प्रयोगः साधुः स्यात् । लक्षणया देवतासम्प्रदाने हविषि प्रयोग इति चेदनग्नौ तत्कथम् । न ह्यत्राग्निः श्रूयते । न चाध्याहारो युज्यते ।
३८४-यथा ता'इष्टानिष्टयोः समं तस्या अवधेयवचना अभूवन्नित्येवं वक्तव्यम् ।
२८५-रक्षितारमवरयमिति वाऽवृणि इति वा वक्तव्यम् । पूर्वस्मिन्प्रयोगे वर ईप्सायामिति चुरादिर्धातुरुत्तरस्मिंश्च वृङ् संभक्ताविति क्रियादिः । चिञ्चयने इति धातुर्वरणे न वर्तते ।
३८६-मुक्तामयं हारमजहात्पौष्पीं स्रजं चाधादित्येवमुपन्यासः साधुः स्यात् । हारशब्दो मुक्तामंन्तरेणापि मौक्तिकसरमाह स्रक् च माला भवति । माला च ग्रथितं माल्यमाह । तेन पौष्पीमिति विशेषणं विस्पष्टार्थम् ।
३८७–संस्कृते प्रत्यञ्चाशब्दो नास्ति । मौर्वी ज्या शिञ्जनी गुण इत्येत एवामरेण स्वे नामलिङ्गानुशासने पठिताः ।
३८८-अनन्तरकर्तव्यायेति वाच्यम् ।
३८९–ा गद्यं सर्वसाधारणमासीत् , गद्येन व्यवहारो वा सर्वेषां साधारण आसीदिति वक्तव्यम् ।
३९०–शिष्टा ग्रन्थकारा इति वक्तव्यम् । लेखकस्तु लिपिकरो भवति । तत्रैवार्थेऽस्य रूढिः ।
३९१-अनुरुन्धे इत्यस्यानुसरत्यनुबध्नातीति वार्थः। अनो रुध कामे इति तु दिवादिरात्मनेपदी । अनुरुध्ये कामये इत्यनर्थान्तरम् । समयाल्पता मां बलात्संक्षेपं करयतीतेि वक्तव्यम् । मां संक्षेपाय बलवत्प्रेरयतीति वा वाच्यम् ।



      १. शिञ्जानीत्यर्थं प्रयोगः । २. विवशीकरोतीत्यर्थे प्रयोगः ।