पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४६

पुटमेतत् सुपुष्टितम्
१४२
वाग्व्यवहारादर्शः

३९२-इदं प्रधनं नगरम् इदं च निंर्धनम् ।
३९३-ग्राम्यत्वादयो दोषा इमां दैवीं वाचं स्प्रष्टुमपि न समर्थयन्ते ।
३९-धनकामुका भगवन्तं कमलिनं.न तथाऽराधयन्ति यथा कमलाम् ।
३९५–राजसूयं यियक्षुर्युधिष्ठिर इन्द्रप्रस्थे महतः संभारांश्चकार ।
३९६-जितकाशिनो रामस्य लङ्कातोऽयोध्याप्रस्थाने ननन्दुर्वानरसैन्यानि ।
३९७-अम्ब इयमद्य भिक्षा प्राप्तेति बहिर्द्वामर्जुनेनोक्ता कुन्ती समं विभज्य भुज्यतामिति सहसोक्तवती । ततः सा भिक्षा वधूद्रौपदीस्युपलभ्य महत्यसमञ्जसेपतिता ।
३९८-बन्ध्यः स पुरुषो यस्य सुतो न जातः ।



३९२-प्रधनमिति युद्धनामसु पठितम् । तद्यथा —युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् इत्यमरे पाठः' । तेन सधनं महाधनं धनीति वा वक्तव्यम् ।
३९३-समर्थयत इत्यस्य चिन्तयतीति वार्थः , उपोद्बलयतीति वा । न समर्थाः न प्रभवः, न प्रभवन्तीति वा वाच्यम् ।
३९४– धनकामुकाः इत्यदुष्टम् । कमेर्भाषायामनिषेध इति षष्ठीसमासः । कमलेति लक्ष्म्या नाम । साऽस्यास्तीति कमली । व्रीह्यादित्वादिनिः । एवं व्युत्पत्तिसौष्ठवेऽपि कमलीति विष्णुं नाभिधत्ते, तेनेदं परिहार्यम् । कोषकारा अपि नेदं तत्रार्थे पठन्ति । वैयाकरणेन शब्दा व्युत्पाद्या नोत्पाद्याः ।
३९५-राजसूयेन यियक्षुर्युधिष्ठिर इत्येवं व्यवहरणीयम् i राजसूये यागे साधनभूतद्रव्यबुद्धिं विघाय तृतीयोपपाद्यते ।
३९६–अयोध्यां प्रति प्रस्थान इति वक्तव्यम् । अयोध्याप्रस्थानमिति तु दुर्घटः समासः ।
३९७–असमञ्जसे पतितेत्यस्य स्थानेऽनौचित्यसंकटे पतितेति वक्तव्यम् । समञ्जसमिति न्यायो भवति । अन्नेपन्यायकल्पास्तु देवारूपं समञ्जसम् इत्यर्परः । असमञ्जसं चान्यायः । सोऽर्थश्च नात्र घटत इति अनौचित्यसंकटे
प्रतितेति वक्तव्यम् ।
३९८- बन्ध्योऽफलोऽवकेशी चेत्यमरे.वनौषधिवर्गे पाठः । ऋतावपि फलरहितो वृक्षो बन्ध्य उच्यते । तत्साम्यादृतुमत्यपि या स्त्री न प्रजायते, निरपत्या भवति सा बन्ध्येति कीर्त्यते । पुरुषे तु नायमभिलापो दृश्यते । अनपत्य इत्येव तु युज्यते वक्तुम् ।



१. विष्णुमित्यर्थमभिप्रैति॥
२. जिताहवस्य ।
३. अनौचित्यसंकटे इत्यथे इत्यभिमन्यते ।