पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४७

पुटमेतत् सुपुष्टितम्
१४३
व्यवहारव्यतिक्रमातत्परीहारश्च

३९९-इमानि दिवसानि मनो मे किमप्युच्चाटितमिवास्ति ।
४००–आदर्शविनीता इमे परिचारकाः।
४०१-अनुबन्धं निपुणं निरीक्ष्य पादोत्थानं विधेयं सुधीभिः ।
४०२–अथ केन मूल्येनेमे ग्रन्थाः परिक्रीताः ?
४०३-विदेशे त्वेकस्मिन्नेव दिवसे केषाञ्चन वार्तापत्त्राणामनेकधा प्रकाशनं भवति ।
४०४–मया गीर्वाणवाण्येव निजपाठ्या स्वीकृता, अर्थलाभस्तु न मनसि कृतः।
४०५न्महतां प्रभावेस्तु सद्य एव दृष्टिपथं गोचरयति, न तु चिराय निह्नुतस्तिष्ठति ।
४०६-शिक्षाशुकक्षमापणेनानुग्रहीष्यन्ति मामाचार्यचरणाः।
४०७-अत्रावसरेऽध्यापका अपि भाषणानि ददुरध्यायका ” अपि ।
४०८- यत्सनिर्बन्धं समर्प्यमाणं वसुन्धराधिपत्यं रामेण पद्भ्यां निहतं सा परा सीमा धैर्यस्य ।



३९९-उदासीनमुद्विग्नं वेति वक्तव्यम् । 'चट स्फुट भेदने इति चुरादिषु पठ्यते ।
    उच्चाटनं हिंसनं भवति ।
४००-विनयादर्शा इमे परिचारका इति व्यवहार्यम् । विनयंस्यादर्शा इति वा
    विनयमादर्शयन्तीति वा विग्रहः ।
४०१-निरीक्ष्य प्रक्रमः कार्य इत्येवं व्यवहारोऽनुगतो भवति ।
४०२-नियतकालभृत्यास्वीकरणं परिक्रयणं भवति न तु क्रयणमात्रम् । तेन परिं
    परिवज्र्य केवलं क्रीता इति वक्तव्यम् ।
४०३–अनेकधेत्यपास्य बहुधाऽसकृदिति वा प्रयोज्यम् । अनेकधेत्यत्र धाप्रययः
    प्रकारे । बहुधेत्यत्रं तु अविप्रकृष्टकालिकक्रियाभ्यावृत्तिगणने धाप्रत्ययः।
४०४–स्वपाट्यात्मपाठ्येति वा वक्तव्यम् । निजशब्दस्तु स्वीकीयार्थकः । निजं
    सहजं भवति, अत एव तात्पर्यत आत्मीयं तदुच्यते ।
    नास्य स्वशब्दवत्सर्वनामत्वमस्ति । न चायमात्मपर्यायवचनः
४०५-दृष्टिपथं गोचरयतीत्येवं विपरीतमुक्तं भवति । दृष्टिपथं गोचरं विषयं
    करोतीत्यर्थः प्रतीयते । दृष्टिपथस्य गोचरो भवतीति तु विवक्षितम् । अतो
    दुष्टो न्यासः ।
४०६-शिक्षाशुल्काद् विमोक्षणेनेति वक्तव्यम् । न हि शिक्षाशुल्कं नामाऽऽगो.
    भवति यत्क्षम्येत । क्षमापणमिति त्वपप्रयोगः । आपुकोऽप्राप्तेः ।
४०७-भाषणानि चक्रुरिति वाच्यम् । भाषणं नाम क्रियते न च दीयते ।
४०८-चरणेनावताडितमिति वाच्यम् । द्विवचनेन नार्थः । बहुवचनमपि शक्यं
    प्रयोक्तुम् । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूघ्निं स्थितिर्न
    चरणैरवताडनानीत्यत्र भवभूतिप्रयोगे यथा । वसुंधराधिपत्ये
    पाष्णैिर्दत्त इत्यपि शिष्टजुष्टा सृतिः ।



      १. असकृत् इत्यर्थं प्रयोगः ।
      २. आत्मना पठनीयेत्यर्थ गमयितुमिच्छति ।
      ३. दृष्टिपथस्य विषयो भवतीत्यर्थं प्रयोगः।
      ४. अध्येतारः॥
      ५. साग्रहम् ।