पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५०

पुटमेतत् सुपुष्टितम्
१४६
वाग्व्यवहारादर्शः

४२७-इतो वनान्ताद्धूम्र उद्गच्छतीति वसतिस्तत्र संभाव्यते ।
४२८-शैत्येन हर्षादिना च रोमाञ्चपुलका जायन्ते ।
४२९-केचित्परमतनिन्दया स्वमतप्रशंसया च प्रजासु विरोधवह्निं दहन्ति ।
४३०-गतः स्वर्गे सम्राडितिं कुटिललोकैर्मुखरितम् ।
४३१-कृतेष्वप्यतिमात्रायां युद्धसम्भारेषु देशो देशान्तरात् त्रस्यत्यस्य भूयो बलं
    स्यादिति ।
४३२-अज्ञा अपि स्वेषां दुष्कृतानां फलं नेच्छन्ति भोक्तुम्।
४३३-प्राणिमात्राणि सुखमात्मन इच्छन्ति न दुःखमिति भूतनिसर्गः ।
४३४-मया मौखिकमुत्तरितः प्रश्नः। तेन प्रासदन्प्राश्निकाः।
४३५–तदानीमयं नो देशः.सुवर्णमयोर्थात्त्सम्पत्तिशाली बभूव।
४३६-इमे लोकाः प्रक्षिप्त इति यदात्थ तत्कथं जानातीति पृष्टोऽसौ जोषमभजत्।



४२७-धूम्र धूमवद्भवति न तु धूमः । उद्गच्छतीत्यपास्याऽऽक्रामतीतिं प्रयोज्यम् ।
४२८-रोमाञ्चपुलकौ समानार्थकौ । समानार्थकाश्च पर्यायेणार्थे ब्रुवन्ति न तु
     युगपत् । तेन रोमाञ्चो जायत इत्येवं साधुः । बहुवचनेन नार्थः।
४२९-दह भस्मीकरण इति धातुः । नात्र भस्मीकरणमर्थः । तेन ज्वलयन्ति
    ज्वालयन्तीति वा वक्तव्यम् ।
४३० मुखरो वाचालो भवति । मुखरयति शब्दवन्तं करोतीत्यर्थे न तु शब्दयति
     शब्दमुच्चारयतीत्यर्थः । तेन कुटिललोकैः शब्दितं व्याहृतं वेति वक्तव्यम् ।
४३१-अतिमात्रयाऽतिमात्रमिति वा साधु स्यात् । पूर्वत्र प्रकृत्यादित्वातृतीया ।
४३२-स्वस्य दुष्कृतानामिति वक्तव्यम् । आत्मवाची स्वशबंद एकत्वे प्रयुज्यते
    नियमेन । स्वस्येति कर्तरि षष्ठी । आत्मीयवचनतायां शेषे षष्ठयां
    बहुवचनेऽपि न दोषः ।
४३३-प्राणिमात्रमिति वक्तव्यम् । कृत्स्नाः प्राणिनः प्राणिमात्रम् । मात्रं
    कार्त्स्न्येऽवधारण इत्यमरः ।
    मात्रशब्देनैकवचनान्तेनैव कात्स्न्यऽभिहिते बहुवचनेन नार्थः ।
४३४-मुखेनोत्तरित इति वक्तव्यं वाचेति वा(न तु लेखेन)i तद्धितेन नार्थः।
४३५–स्वर्णमयः सम्पत्तिशाली वा बभूवेति वक्तव्यम् । अर्थादिति ल्यब्लोपे
    कर्मण्युपसंख्यानमिति
    पञ्चम्यां साधु । तथापि मध्येवाक्यमेवंप्रयोगो न दृश्यते ।
४३६-तूष्णीमर्थे सुखे जोषमिति नानार्थवर्गेऽमरः । जोषमिति तूष्णीं
    भवति न तु तूष्णीम्भाव:।
    तेनाऽभजदित्यनेनानन्वितं मवति । तेन जोषमास्तेति वक्तव्यम् ।