पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५२

पुटमेतत् सुपुष्टितम्
१४८
वाग्व्य्वहारादर्शः

४४४–असन्तुष्टा इवास्मान्महतोऽपि प्रयत्नाते महीयांसं यत्नमातिष्ठंन् सिद्धये ।
४४५-को हि मतिमानतितरलतरङ्गभङ्गसमाकुलमध्युषितविकरालनक्रचक्रवालं
     व्याप्तवाडवानलं पारावारमुत्सहेत बाहुक उत्तरीतुम् ।
४४६-को नु समुत्तितीर्षुरसहायः पारं गन्तुं पारयति ?
४४७-व्यसनेष्वतिप्रसङ्गात्स दिने दिने दीनाद् दीनतरामवस्थां प्रतिपद्यते।
४४८-बङ्गेषु नवद्वीपमण्डलान्तर्गते प्रथिते कृष्णनगरे वर्षमेकमतीतं प्रमथनाथो नाम
    कश्चिद् ब्राह्मणः प्रतिवसति स्म ।
४४९-धन्यः स देवदत्तो यः प्राणपणैरयिं नित्यमापननर्तिप्रशमनं चक्रे ।
४५०-नहि तेन तस्य सुभाषितस्यार्थः प्रत्यक्षीकृतः स्वानुभवेन ।



४४४-महत्यप्यस्मिन् प्रयत्नेऽसन्तुष्टा इत्येवं वक्तव्यम् । प्रयत्नो ह्यसन्तोषस्य विषय
     इति वैषयिक्या सप्तम्या भवितव्यम् । प्रयत्नेऽलंबुद्धयो नेत्यर्थः ।
४४५-विकरालनक्रचक्रवालाध्युषितमिति कर्मणि क्ते स्यात् । पारावारो हि
    नक्रचक्रवालेनाध्युष्यते । उपान्वध्याङ्वस इत्याधारस्य कर्मत्वम् ।
    यद्यध्युषितमित्यत्र गत्यर्थाकर्मकेति सूत्रेण कर्तरि क्त इति पश्यसि
    तदा यथास्थितेऽपि न दोषः । सूत्रकारो ह्यधिपूर्वस्य वसेराधारस्य कर्मसंज्ञा
    शास्ति । तेनात्र कर्मणि क्तं इति प्रतीतिर्बलवती भवति । बाहुभ्यां तरतीति
    बाहुकः । नौद्व्यचष्टन् इति ठस्तद्धितः । तंरणमिह प्लवनम् ।
४४६-को न्वसहायः समुत्तरीतुमलम् .इत्येवमल्पाक्षरतरं वाक्यं प्रयुञ्जीत प्राज्ञः ।
    वृथा वाचं न तन्वीत ।
४४७–स दिने दिने दीनतरामवस्थां प्रतिपद्यत इति वक्तव्यम् । दीनादितिं हेयम् ।
    दीनादित्यत्र पुंस्त्वं नपुंसकत्वं वा कथम् । न हि ब्रूमः स पटो: पटुतरो
    भवतीति । किन्तर्हि स पटुर्भूत्वा पटुतरो भवतीति ।
४४८-इतो वर्षे बङ्गेषु नवद्वीपमण्डलान्तर्गते प्रथिते कृष्णनगरे प्रमथनाथ
    इत्यादिरूपन्यास एव निरस्तसमस्तदोष आश्रेयः । वर्षमेकं व्यतीतमिति
    मध्येवाक्यंमनन्वितं गडुभूतं पदकदम्बकम् ।
४४९-प्राणपणेनापि नित्यमित्यादि वक्तव्यम् । प्राणाः पण इत्येकवचनं श्रेयः।
    पण इति ग्लहो भवतैि । प्राणाः पणत्वेन रूप्यन्ते तेन युक्तमेकवचनम् ।
४५०-न हि तेन तस्य सुभाषितस्यार्थे लोकव्यवहारेऽनुभूत इत्येवं वक्तव्यम् ।
    स्वस्यानुभवः स्वानुभवः। स्वस्येति कर्तरि षष्ठी । अनुभवो नाम ज्ञानं
    भवति प्रत्यक्षं च ज्ञानविशेषः। तेन यथास्थिते ज्ञानेन प्रत्यक्षज्ञानं लब्धमित्यर्थः
    प्रत्यायितो भवति। न चैष प्रत्यायिययिषित इत्यलमनेन वाग्ङम्बरेण।



       १ बाहुभ्यां तरतीति ।