पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५५

पुटमेतत् सुपुष्टितम्
१५१
व्यवहारव्यतिक्रमास्तद्वेशश्च

४६७-विद्याकेन्द्रं वाराणस्येव परिगृह्यतां तावत् । कति वा तत्र
    राजप्रवर्तिता:सन्ति संस्कृतविद्याशाला यत्रेतिहासगणितादीनां
    सामान्यात्सामान्यमपि ज्ञानं कार्यते ।
४६८-सहसैव मुसलधारावर्षणमवर्षीन्मघवा ।
४६९-स हि नित्यं सतर्कस्तिष्ठति, न क्षणमपि प्रेमाद्यति । सोस्य
    महान् गुणः।
४७०-न तादृशं शौर्यमौदार्यं वा सम्प्रति संमस्ति सर्वे तत्
    कथावशिष्टं वर्तते ।
४७१-साधारणसभ्यानामेव किम् , वन्यानामपि वर्तमानकाले
    सभ्यशिरोमणेिमन्यानामपि जातीनामयमेव देशः शिक्षागुरुः।
४७२-कैवल्यप्राप्तिरीश्वरेच्छायतना, न
    पुरुषयत्नतन्त्रेति भक्ताः ।
४७३-शकटवाहनादिकमभ्यासितस्तुरगः शिक्षित इत्युच्यतेः ।



४६७–वाराणसीमेवाधिकृत्य प्रस्तूयतां विचार इत्येवं वक्तव्यम् ।
    वाराणस्येव तावच्चिन्त्यतामिति वा श्रेयो वचः। परिग्रहः
    स्वीकारो भवति । समानमेव सामान्यम् । नहि
    सामान्यात्सामान्यतरं नाम किञ्चिदस्ति येन
    सामान्यादित्यत्र पंचमी विभक्ते इति पञ्चम्युपपद्येत ।
४६८-धारासारैर्वर्षीद् देव इति वक्तव्यम् । मुसलशब्दो
    धारायामुपमानमुपमेयं वा न युज्यत इति व्यवहारः ।
४६९-जागरूक इति वक्तव्यम् । सतर्क इति जागरूक
    इत्यर्थेऽप्रयुक्तम् ।
४७०-कथाशेषतां यातमित्येवमुपन्यसितव्यम् । कथा शेषोऽस्येति
    कथाशेषम् ( बहुव्रीहिः ); तस्य भावस्तत्ता, ताम् ।
    कथायामवशिष्टमित्येवं विग्रहे कथावशिष्टमित्यपि निर्दुष्टं
    भाति, तथापि प्रयोगोस्य नेति परिहार्यमेतत् ।
४७१-पुर वन्यानामधुना सभ्यशिरोमणिंमन्यानामप्ययमेव देशः
    शिक्षागुरुः किमुत सामान्येन सुभ्यानाम् इत्येवं वक्तव्यम् ।
    तत्र सामान्येनेति
    प्रकृत्यादित्वात् तृतीयौपसंख्यानिकी ।
४७२-आयतनमिति स्थानमुच्यते देवतायतनादिषु दर्शनात् ।
    ईश्वरेच्छायत्तेति तु वक्तव्यम् ।
४७३-शकटीवाहनाद्यभेयासं कारितस्तुरग इत्येवं वक्तव्यम् । अभ्यासः
    परिशीलनं क्रियाभ्यावृत्तिर्भवति । तेनाभिपूर्वोऽस्यतिर्ज्ञानार्थको
    न, येन णिचि कर्तुः कर्मत्वं स्यात् ।



       १. शृणु सेचने इत्यस्माल्लुकिं रूपम्
       २. जागरूक इति विवक्षति ।
       ३ ईश्वरायत्ता इत्यर्थ' विवक्षति।