पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५७

पुटमेतत् सुपुष्टितम्
१५३
व्यवहारव्यतिक्रमास्तंपरीहारश्च

४८३-पवनः:वरागवाही रथ्यासु वहन् रजस्वलो भवति।
४८४-अयमर्थः सर्वजनीन इत्येतदर्थे जिज्ञासा नोदेति ।
४८५-तेषां परिवारे निजाभ्यस्तास्तास्ताः भाषाः प्रचरन्ति ।
४८६-सुकृतिनस्ते पूर्णमायुरुपभुज्य पुत्त्रपौत्रादीनां सत्तायां सुखं नाकमारुरुहुः।
४८७-अनेनैव सर्वे स्थालीपुलाकं परीक्षितं स्यात् । नार्थो विस्तरेण ।
४८८-लोके शास्त्रे च सूर्यस्याब्जिनीपतिः सहस्रकिरण इत्यादीनि
    नामधेयान्यधिविन्दामः तान्युपपादनामर्हन्ति ।
४८९-स्पष्टविनिवेदनाय क्षमां:चेद् दास्यन्ति सन्तः
 स्वमभिप्रायममायं वक्ष्यामि ।



४८३-रजःकृष्यासुतिपरिपदो वलच् इति रज इति
   प्रातिपदिकाद्वलचि रूपसिद्धिः । इतिकरणो विषयनियमार्थः
   सर्वत्र सम्बध्यते । तेनेह न भवति रजोस्मिन्ग्रामे विद्यत
   इतीति काशिकावचनात्स्त्री रजस्वल भवतीति
   प्रयोगः, न तु पवनः पन्था व रजस्वलो भवति ।
४८४-आत्मन्विश्वजनभोगोत्तरपदात्खः (५|१|९) इत्यत्र
   सर्वजनाट्ट्ञ् खश्चेति वार्तिकं पठितम् । तेन सर्वेजनीन इति
   सिध्यति, अर्थस्तु न संगच्छते । तत्र तस्मै
   हितमेित्यधिकृतम् । तेन सर्वेभ्यो जनेभ्यो हित: सर्वजनीन
   इति भवति सार्वजनिक इति वा । प्रतिजनादिभ्यः
   खलु (४/४/९९ ) इत्यत्रापि 'गणे सर्वजनशब्दः पठितः।
   तत्र साधुरिति तत्राधिकांरः । तेन सर्वस्मिज्जने साधुः
   सार्वजनीन इति भवति । सर्वेषां विदित इति च विवक्षितोऽर्थः ।
४८५-परिवारः परिजनो भवति; न तु कुटुम्बम् । निजशब्द
    आत्मीयवचनः, न त्वामवचनः ।
४८६-पुत्त्रपौत्रादिषु जीवत्स्विति वक्तव्यम् । जीवेष्विति वा ।
४८७-स्थालीपुलाकन्यायेनेति वक्तव्यम् । स्यापुलाक़स्तुच्छधान्ये
    इत्यमरः । यथास्थिते त्वनन्वयो विस्पष्ट: ।
४८८-नामधेयानि विन्दाम इत्येव साधु । अधिवेदनं नांम
    परिणीतायां जीवन्त्यां भार्यायामपरस्या वेदनम् ।
   तत्रैवार्थेधिपूर्वो विन्दतिर्वर्तते ।
४८९-स्पष्टविनिवेदनं चेत्क्षंस्यन्ते ( क्षमिष्यन्ते ) सन्तः
   इत्यादिरूपन्यास एवास्तङ्गतदोषः, तादर्थ्ये चेह नास्तीति
   चतुर्थ्यप्रसक्ता।



       १. सर्वेषां विदितः, सार्वलौकिक इत्यर्थे प्रयोग:।
       २- कुड्म्ब इति विवक्षति ,