पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५८

पुटमेतत् सुपुष्टितम्
१५४
वाग्व्यवहारादर्शः

४९०–नानाविष्कारगर्विष्ठानां राष्ट्राणां संमुखे क्रतमद्वा - वर्तमानमिदं
    भारतवराकम् ।
४९१-सेयमनपायिनी स्मृतिमुद्रेतिहासप्रेमिणां हृदयान्नोपमृष्टा भवेत् ।
४९२-यावदेव संभाजेश्चित्रवधस्य संवादः पुण्यपत्तनमाससाद तावदेवः प्रचण्ड: क्रोधानलः प्रजासु ।
४९३-धर्मवेदेरुपरि लोमहर्षण किमपि काण्डमभ्यनीयतेति पप्रथे प्रवादः ।
४९४-महान् खलु राज्ञि प्रजानां विश्रम्भोऽभूत् ।
४९५-यच्छक्तया सकला जीविन इमे जीवा विभान्ति, भूम्यादयश्च विधृतास्तृिष्ठन्ति तं विभुं परमेश्वरमुपास्स्व ।
४९६-स्वामिप्राणपरित्राणाय तुरुष्कवीरेर्निंजशरीराणा राशयः कृताः ।
४९७-पदानि नाम संस्कृत्य संस्कृत्योत्सृज्यन्ते । तानि शक्यन्ते यथाकामं पौर्वापर्येणान्वेतुम् ।



४९०-राष्ट्राणां किं वेति वक्तव्यं संमुखे इति त्याज्यम् । अत्र षष्ट्येव पर्याप्ता विवक्षितमर्थमर्षयितुम् । वराकं भारतमित्येवं व्यासेन वक्तव्यम् ।
४९१-इतिहासप्रणयिनामिति वक्तव्यम् । प्रेमन्निति नकारान्तं पुंनपुंसकयोः। तत्र इनिदुर्लभः । अदन्तात्तद्विधेः । व्रीह्यादिषु चास्य पाठो नास्ति । प्रमृष्टा भवेदिति साधु स्यात् । उपपूर्वस्य मृजेस्तत्रार्थे प्रयोगादर्शनात् । हृदयादिति पञ्चमीमपेक्ष्य व्यवगता स्यादिति प्रयोज्यम् ।
४९२-चित्रवधस्य वार्तेति वक्तव्यम् । न हि संवादो वृत्तान्तपर्यायः समस्ति
४९३-काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवरिष्वित्यमरः । प्रकृते च नैकतमोऽप्यर्थो घटते । नाटकमिति तु वक्तव्यम् । हर्षशोकादयो अभिनीयन्ते, नाटकं तु प्रयुज्यते, प्रयोगेणाधिक्रियत इति वा । तेन प्रायुज्यतेति वक्तव्यम् ।
४९४-विस्रम्भ इति तु वक्तव्यम् । विश्रम्भ इति तु प्रमादो भवति ।
४९५-जीविनं इति विशेषणं व्यर्थम् । जीवशब्देनैव गतार्थत्वात् । जीवतीति जीवः । जीवपुत्रो ममाचार्य इत्यादिषु जीवत्पुत्र इत्यर्थोपलब्धेश्च ।
४९६–स्वशरीराणि शवराशीकृतानीति वक्तव्यं स्वशरीराणि शवराशयः कृतानीति वा । षष्ठ्या तु नार्थः।
४९७–पौर्वापर्येणानुगमयितुम् इति वक्तव्यम् । पदं पदान्तरेणान्वेतीति व्यवहारः । कश्चित्पदं पदान्तरेणानुयद् अनुगमयति ।



       १. विश्वास इत्यर्थ इति विश्वसिति ।