पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६३

पुटमेतत् सुपुष्टितम्
१५९
व्यवहव्यतिक्रमास्तत्परीहार्श्व

५२९-दुर्विधा इमे कर्मकराः पर्णकुटीरेषुः कथं कथमपि स्वानि
    दुर्दिनानि यापयन्ति ।
४३०-चतुर्णां वर्षाणामैष बालः कामप्यपूर्वां प्रज्ञां विजृम्भयति ।
५३१-अनुस्रियेहं रक्षिवर्गेणेति दृष्ट्वा स तस्करः कान्दिशीको दिशो
    भेजे ।
५३२-किम्बलेति मां बलात्करिष्यसि जाल्मं ?
५३३-अभ्युपायश्चेच्चिन्तितोऽसेत्स्यत्कदैवाभीष्टार्थलाभेन
    भाग्यवानभविष्यम् ।
५३४-त्वमिदानीं पूर्णतो ममाधिकारे वर्तसे।
५३५-एकतस्तु नैसर्गिक एव सान्द्रारण्यनिकुञ्जपुञ्जेषु
    गाढोन्धकारः स पुनर्द्विगुणीकृतस्तमिस्रासन्तमसेन ।
५३६-कस्य नु रक्षायां भवेन्मे वत्सा वराकी ।
५३७-विविधविधरूपाणि. दधतीयं नृपनीतिः कस्यातिसन्धानाय
    नालम् ।



५२९-मेघाच्छन्नेऽहनि दुर्दिनमिति कोषाद् दुर्दिनशब्दः सांभ्रे वासरे
    रूढः। विषमाणि दिनानीति तु वक्तव्यम् ।
४३०-चतुर्वर्षोऽय बालं इत्येवं तद्धितवृत्या चित्तवति
    नित्यमिति ठञो लुकि वक्तव्यम् ).चतुर्णा वर्षाणाम्
    इति तु प्रचरल्लोकभाषाऽनुकारमात्रं संस्कृताभासम् ।
५३१-कान्दिशीकोऽभूद् इति वा वक्तव्यं दिशोऽभजतेति वा.।
    कान्दिशीको हि मुख्यया वृत्या भयाद्रणाद्द्रुतमाह । गौण्या
   तु पलायितं जनम् । तेन कान्दिशीकशब्दप्रयोगो न दुष्यति ।
५३२-किमिति प्रश्ने । बलात् प्रसंभं हठादित्यनर्थान्तरम् ।
   करोतेर्णिच् प्रयोक्तव्यः । कारयिष्यसीति प्रयोक्तव्यम् ।
५३३-कदैवत्यपनीय प्राकृतमाम् इति वाच्यमवाच्यतायै ।
५३४-पूर्णत इत्यस्य स्थाने सर्वथा, अत्यन्तमिति वा प्रयोक्तव्यम् ।
५३५-एकत इति न विवक्षितमर्थमाह, नैसर्गिकस्तावद् इत्येवं
    वक्तव्यं व्यवहारेणाऽविसंवादाय ।
५३६-कस्य नु रक्षायामित्यादिरपूर्वः संस्कृते न्यासः । कं
  शरणं यायाद् इत्येवं वक्तव्यम् । का नु रक्षकः स्याद्
   वत्साय.मे वराक्या इत्येवं वा ।
५३७-विविधविधरूपाणीत्यपास्य : वाग्डम्बरं विविधरूपाणीत्येवं
    संक्षिप्तं वचो वाच्यम् । विविधशब्देन्तर्गतो विधाशब्दो नः
    पृथक्प्रयोगमर्हति ।