पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६७

पुटमेतत् सुपुष्टितम्
१६३
व्यवहारव्यतिक्रमास्तत्परीहार्श्व

५६०-इह हि नो युगयुगागतं दारिद्रयं यथापेयात्तथा कार्यो यत्नः।
५६१-तेभ्यो भिक्षायां प्रभूतं धनधान्यादि. भे मि दिति चिन्तयामि ।
५६२-अयि पिपीलिके, ऊढभारापि कथं सुखं पलायसे ?
५६३-शतशताशासम्भृतहृदयो भिक्षुको भिक्षार्थं नगरं प्रस्थितः ।
५६४–एतस्या आख्यायिकाया विषये काश्चन विदुषामभिमतयः ।
५६५ यस्याः (भरतभुवः ) काश्मीरभूमिः स्फुटनिटिलतटे रम्यकश्मीररेखा !
५६६-निर्वाणदीपे किमु तैलदानम् ।
५६७-कोयं नु रागस्तव भावभित्सु त्यक्तोसि यैस्तांस्त्यज मित्रवादान्



५६०-आ युगेभ्य आगतमिति वक्तव्यम् । समासे युगशब्दद्विरुक्तिर्न शास्त्रेणानुशिष्टा न च व्यवहारेणानुमोदितेति परिहार्या । असमासेनैवायमर्थो निर्वक्तव्यः, तेन युगशब्दः प्रधानं भवति । आङ्भिव्याप्तौ ।
५६१- भिक्षयेति तृतीयां प्रयोज्या। मे मिलेदिति पराणुद्य मया लभ्येतेत्येवं वक्तव्यम् । न हि मिलतेरयं विषयः ।
५६२- पलायसे इत्यस्थाने । पलायते इति भयादिना विद्रुतो भवतीत्यर्थे प्रयोगमवतरति । शीघ्रगमनमात्रे तु नास्य प्रवृत्तिर्दृष्टा । तेन 'त्वरसे' इति प्रयोक्तव्यं ।
५६३– आशाशतसंभृतहृदय इत्येवं वक्तव्यम् । समासे द्विरुक्तेर्विधायकं शास्त्रं नास्ति । आशानां बहूनि शतानीत्यर्थस्तु समासशक्त्यैव गंस्यते ।
५६४- विदुषां मतय इत्येवं निर्दुष्टं वचः स्यात् । अभिमतिरभिमान इत्यनर्थान्तरम् । अभिमानश्च मिथ्याकल्पना भवति, आत्मनि संभावना गौरवारोपो वा ।
५६५- काश्मीररेखेत्यस्य स्थाने काश्मीरजरेखा, काश्मीरजन्मरेखेति वा वक्तव्यम् । काश्मीरम् इति तु पौष्करे मूले रूढम् ।
५६६– निर्वाणे दीपे इति तु वक्तव्यम् । दीपे इति भावलक्षणा सप्तमी । दीपस्य भावो निर्वाणताप्राप्तिरिति विधेयम् । विधेयेन च समासो न । अधिकरणसप्तभ्यां तु न दोषः ।
५६७- आत्मानं ये मित्रं वदन्ति ते मित्रवादा इति व्युत्पत्तिलभ्येपि सत्यर्थे नास्यात्रार्थे प्रयोगः। मित्रब्रुवशब्द एव प्रयोक्तव्यः । यथा कश्चिद् आत्मानं ब्राह्मणं ब्रूतेऽब्राह्मणोऽपि सन् से उच्यते ब्राह्मणब्रुव इति, एवं मित्रब्रुव इति व्याख्येयम् । प्रकृते मित्रब्रुवान् इति प्रयोज्यम् ।



       १. मित्रब्रुवान् इत्यर्थे प्रयोगः ।