पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७०

पुटमेतत् सुपुष्टितम्
१६६
वाग्व्यवहारादर्शः

५८३-यानानि यूनः प्रष्ठान्ययनानि नयन्ति ।
५८४–परैरास्कन्नेस्मिन्देशे नार्यस्त्यजन्ति भूषणमोहम् ।
५८५-वयोगते किं वनिताविलासः ।
५८६-वीरस्य तस्य मृत्योः प्रतिशोधं चोनानां रक्तेन करिष्यामः ।
५८७-आबालवृद्धं सर्वेऽपि नागरिका,हार्दमभिनन्दनं प्रयच्छन्ति
     सैनिकेभ्यः।
५८८-भूयांन् कार्यविस्तरो महता कालेन सेत्स्यतीति किमत्र चित्रम् ।
५८९- यो हि पततोऽपि पतत्रिणो विशिंखस्यः स्वस्य
     लक्ष्यान्करोति स कृतपुङ्ख़ो धानुष्कः ।
५९०-सर्वेषां मुहूर्तानां शास्त्रार्थप्रतिपादक एवायमन्यतमः प्रबन्धः
     स्यादिति भ्राम्येन्मतिः केषांचित् ।
५९१-एष कर्णान्ताकृष्टमौर्विर्विश्वामित्रस्याध्वरं रक्षंस्तिष्ठति सौमित्रिः ।



५८३- पृष्ठानीत्यस्थाने प्रयोगः । प्रष्ठोऽग्रगामिनीति सूत्रेण प्रष्ठ
       इत्यग्रगन्तरि निपातितः। अग्रगतानीति तु वक्तव्यम् ।
५८४- भूषणमोहमिति मोहार्थे प्रचरक्द्भाषानिरूढं
       संस्कृतेऽभिमन्यमानः शारदप्रतिभः कश्चित्प्रयुङ्क्ते ।
       भूषणप्रियत्वमिति तु वक्तव्यम् ।
५८५– वयोगते किं वनिताविलास इत्यत्र भावलक्षणायां
       सप्तम्यामभ्युपेतायां वयसि तारुण्ये) गते(सति )इत्येवं
       व्यासेन वाच्यम् । विवृतोऽयमर्थः पूर्वत्र ।
५८६ प्रतिशोधमित्यपहाय-प्रतिकरिष्याम इत्येव प्रयोज्यम् ।
       यद्यप्यृणं शोधयति, वैरे ऋणत्वारोपेण वैरं
       शोधयतीत्युच्यते, प्रतिशोधशब्दस्य व्यस्तस्य समस्तस्य
       वा प्रयोगो न दृश्यते । प्रतिशोधे प्रतिशब्दोप्यनर्थकः ।
५८७- हार्दमिति हृदिस्थं भवति प्रेमा वा । तेन हृदयेन
       सहार्दमिति वा वक्तव्यम् ।
       अभिनन्दनं नाम क्रियते न तु दीयते । तेन कुर्वन्ति
       सैनिकानाम् इत्येवोचितम् ।
       सहार्दमभिनन्दन्ति सैनिकान् इति तु ज्यायसी विधा ।
५८८- भूयान् कार्यकलाप इति वक्तव्यम् । शब्दविषये
       विस्तरोऽन्यत्र विस्तार
       इत्यन्यदेतत् ।
५८९- पतत इति संचरतो गतिमत उड्डयमानान् इत्यर्थः ।
      लक्ष्यशरव्यादयः शब्दा
      कविकृतिष्वेकवचनान्ताः क्लीवे प्रयुज्यन्ते । कृताः
      शरव्यं हरिणा तवासुरा
      इत्यत्र यथा । तेन लक्ष्यं करोतीति वक्तव्यं ।
५९०- भ्रमिर्भौवादिकः प्रयोक्तव्यः । दैवादिकस्तु परिभ्रमणे
      वर्तते ।
५९१- कर्णान्ताकृष्टमौर्वाक इत्येवं समासान्तं कृत्वा वक्तव्यम् ।
      उपसर्जनह्रस्वत्वं बाधित्वा कब्भवति समासान्तः परत्वात् ।