पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७३

पुटमेतत् सुपुष्टितम्
१६९
व्यवहारव्यतिक्रमास्तत्परीहारश्च

६०८-सेव्यते स्म प्रजाकूटैर्विशेषेण मधूत्सवः ।
६०९-उद्धाट्यतां मञ्जूषायां पिघानम् ।
६१०-भवन्तमेव च गुरुलाघवं पृच्छामि । ( श० ५ )
६११-आधिस्यन्दं प्रववृतिरे चमूचराः । ( शिशु० १|७|५० )
६१२-सप्तत्याभ्यधिकं यातं सहत्रं परिवत्सराः । (राजतरङ्गिण्याम् १|५२)
६१३- न चोपलेभे वणिजां पणायाम्। (भट्टौ ३|२७ )
६१४- शीघ्रमुच्यताम् । नितरां समुत्सुकं श्रवणविधौ मे चेतो न
     कालव्याजं सहते।
६१५-पुत्त्रोऽस्य दिष्टय तातः, समृद्धा गुरुजनाशिषः ।
६१६-को नु खल्वभिप्रायो मुनिसंगिराम् ।



६०८– प्रजाकूटैरिति कूटशब्दोऽस्थाने । कूटं राशिर्भवति ।
       प्रजागणैरिति प्रजाभिरिति वा प्रयोक्तव्यम् । यदि तु
       कुत्साऽभिधित्सिता तर्हि प्रजांपसदैरिति वक्तव्यम् ।
६०९- मञ्जूषोद्घाट्यते न तु पिधानम् । पिधानं त्वपनीयते ।
६१०- गुरुलाघवमितिं द्वन्द्वैकवद्भावे रूपम् । पूर्वपदे भावप्रधानो
       निर्देशः । गौरवं च लाघवं चेति गुरुलाघवम् ।
       संज्ञापूर्वको विधिरनित्य इति णित्त्वप्रयुक्ता
       पूर्वपदस्यादिवृद्धिर्ने ।
६११- अधिस्यदमिति. साधु । स्पदो जवे इति
       जवेर्थे स्यदशब्दो निपातित आचार्येण ।
६१२– अत्र वाक्ये सहस्रमिति संख्येये वर्तते । परिवत्सराश्च
      संख्येयाः ! तेन याता इति बहुवचनान्त प्रयोक्तव्यम् ।
६१३- पणेव्वहारार्थकाद् आयप्रत्ययः कृतो भट्टिना, तदवृत्या
      विरुध्यते । पणायान् इति पाठान्तरं जयमङ्गलायां
      टीकायां धृतम् । तत्रापि महता क्लेशेन निर्वाहः ।
६१४- कालक्षेपं सहत इत्येवं वक्तव्यम् । व्याजो हि दम्भो वा
      भवति अपदेशो वा .प्रयोक्ता त्वज़ गतिक्षेपणयोरित्यतो
       व्युत्पन्नं व्याजशब्दं व्याक्षेपेऽर्थे प्रयुङ्क्ते शुद्धयौगिकतां
       चाद्रियते, रूढिं च नाद्रियते, स दोषः ।
६१५- दिष्ट्याऽस्य पुत्त्र इत्येवमानुपूर्वीको न्यास इष्यते ।
       दिष्ट्येत्यव्ययमानन्दे वर्तते । वक्ता त्वं हर्षं
       व्यञ्जयन्नाह-पुत्रोऽस्य जात इति । तेन हर्षव्यङ्जकेन
       पदेन पूर्वे निपतितव्यम् ।
६१६- यद्यपि संगृणातिः प्रतिज्ञाने वर्तते, सम्पूर्वको गीःशब्दस्तु
      प्रतिज्ञावचनो न दृष्ट: । अनभिसंहितश्च प्रतिज्ञावचनार्थ
      इति मुनिगिराम् इत्येव वक्तव्यम् ।