पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७४

पुटमेतत् सुपुष्टितम्
१७०
वाग्व्यवहारादर्शः

६१७-तादृशेन चिरकालावस्थायिन मनसा हविष-अयजन्त इति स्वेषामेव
    परोक्षेणाभिधानम् ( अथर्व० ,७|५|३ इत्यत्र सायणः )
६१८-सद्यः प्रकाशितेनानेन ग्रन्थेनाध्येतृणां कृते महानुपकारः समपादि ।
६१९–अयं ग्रन्थः कैयटस्याधारेण कृत इत्युपादेयः ।
६२०-एकस्य प्रक्रियाग्रन्थस्योपर्यपरः प्रक्रियाग्रन्थो निरमीयत ।
६२१-शिवः सर्वैर्देवैर्निजनिजगृहानाप मखतः ।
६२२-प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः । (क० स० सा० ४|२३)



६१७- स्वस्येति तु वक्तव्यम् । आत्मवचनः स्वशब्द एकत्व एव
       प्रयुज्यते यथात्मशब्दः । काममात्मीयवचनो बहुत्वेपि
       प्रयुज्यते यथापेक्षम् । अत्र चात्मीयवचनत नेति
       कस्माद् बहु विजानताऽपि भाष्यकारेण’ बहुवचनं
       प्रयोजीति न विद्मः ।
६१८- सद्यः प्रकाशतेनेत्यादौ वाक्ये कृते इति गडुभूतम् । कृते
      इति कारणादित्यर्थ माचष्टे । स च प्रकृते न सङ्गच्छते ।
      अध्येतृणां महानुपकारः
      समपादीयनेनैव विवक्षितार्थलब्धिः ।
६१९- कैयटेनाधारेण निर्मित . इत्येवमुच्यमानं साधु स्यात् ।
      कैयटो ह्याधारः । तेनोपपन्नं सामानाधिकरण्यम् ।
६२०- आनन्तर्येऽर्थे उपरिंशब्दोऽशक्तः । तेनैकस्य
      प्रक्रियाग्रन्थस्यान्वपरः प्रक्रियाग्रन्थो निरमीयतेति
      वक्तव्यम् । अनुशब्दः पश्चादर्थेऽव्ययं कर्मप्रवचनीयो
      नेति षष्ठ्याः साधुत्वं नतिशङ्क्ययम् ।
६२१- अत्र वाक्ये शिव आपिक्रियायाः कर्ता । तस्यैकत्वाद्
     ग्रहस्य कर्मणोऽप्येकत्वमर्थादापन्नं भवति ।
     महामहिम्नस्तस्य गृहबहुत्वे संभवत्यपि .
     निजशब्दस्य द्विरुक्तिर्न घटामञ्चति । शिवश्च तत्सहचरिता
     देवाश्च निजनिजगृहानापुरिति विवक्षति । परं नायमर्थो
     यथास्थितेन न्यासेनार्प्यते । सहार्थेन युक्ते तृतीययोक्तानां
     देवानां कर्मण्यनन्वयः कर्तुरीप्सिततमत्वात्कर्मणः।
     तस्माद् दुष्टमिमं न्यासं निरस्य शिवः सर्वे देवाश्च
     निजनिजगृहानापुर्मखत इति निर्दुष्टं वाक्यस्वरूपं परिग्राह्यम् ।
६२२- अत्र प्रवृत्ते वाद इति भावलक्षणया सप्तम्या वासरसप्तकस्य
     प्रयाणं लक्ष्यते,वादप्रवृत्तिश्च लक्षिका । अयमर्थ --
     यदाऽऽवयोर्वादः प्रावृतत्तदा सप्तवासराः प्रयाता आसन् ।
     “वासरसप्तकस्यात्ययोभूत् । परं नैष विवक्षितोऽर्थः । कस्य
     ते सप्त वासराः प्रयाता इत्यनुदितम् ।
     सम्बन्धानुपादानादेवात्रानिष्टार्थप्रसक्तिः ।
     अतः षष्ठ्या सम्बन्धो वक्तव्यः | भावलक्षण सप्तमी च
     हातव्या । प्रवृत्तस्यावयोर्वदस्यांद्य सप्तवासरा याता इत्येवं
     वाक्यं च प्रणेतव्यम् ।