पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७५

पुटमेतत् सुपुष्टितम्
१७१
व्यवहारंव्यतिक्रस्तत्परीहारश्च

६२३-राधामाधवयोर्वियुक्तयोः सन्देशो विभिन्नानां दूतानामाधारेण प्रदत्तो
    विलोक्यते।
६२४-पुत्रस्ते मन्त्रद्रष्टरि सत्येव सुगुणामेतां मे सुतामाप्स्यति नान्यथा ।
६२५-परैः प्रवाहिते साहित्यसुधास्रोतसि गाहं गाहं केचित्समतां कथंचिल्लभन्ते।
६२६-कादम्बरीरसास्वादमत्तः प्रत्येकं सहृदयो जनो न गणयति '
     काव्यान्तररसपानम् ।
६२७-काव्ये प्राधान्यं वाग्वैदग्ध्यरूपाया वाक्चातुर्या अर्थात् कलपक्षस्यैवं वर्तते ।



६२३- अंत्र विभिन्नानां दूतानामाधारेणेत्यत्र षष्टी प्रदुष्यति ।। दूता एवाधारो न
       तु तत्सम्बद्धः सः । वस्तुत आधारशब्दोऽप्यस्थाने । दूता हि
       सन्देशहरणे करणमभिप्रेताः, तेन दूतैर्द्वारेति निरवधं स्यात् । अन्यत्र
       सन्देशह.इत्यादिषु दूताः कर्तारोऽभिप्रेयन्त इत्यन्यदेतत् ।
६२४- अत्र पुत्रो मन्त्रद्रष्टत्वसद्भावरूपायाः क्रियायाः कर्ता
       सुताप्राप्तिक्रियायाश्चापीति नायं भावलक्षणायाः सप्तम्या विषयः । यस्य
       कर्तुर्भावेनान्यस्य भावो लक्ष्यते तत्र सप्तमीति सूत्रकारहृदयम् । तेन
       वाक्यभेदेन वक्तव्यम्---
       यदा सुतस्ते मन्त्रद्रष्टा स्यात्तदा मे सुतामाप्नुयात् ।
६२५- सुधास्रोतसि गाहं गाहमित्यत्र णमुल्प्रयोगे नापराध्यति कविः। सुधास्त्रो
       तसीत्यत्र सप्तमीप्रयोगे तु मुक्तसंशयमपराद्धः। गाहू विलोडन इत्यस्य
       सकर्मकत्वे नियतत्वात् । सिंहो वनं गाहते। सलिलमवगाढो मुनिजन
       इत्यादिषु सकर्मकत्वस्य दर्शनात् ।
६२६– प्रत्येकं सहृदयो जन इत्यत्र वीप्सार्थेऽव्ययीभावस्य प्रत्येकमित्यस्य प्रयोगे
       सहृदयो जन इत्यत्रैकवचनं दुर्घटम् । दुर्घटता चास्येहैव
       प्रत्येकशब्दव्यवहारमधिकृत्य विततमुक्तेति न भूयो वितायते ।
६२७– अत्र वाक्येऽन्तरर्थाद् इत्यस्य प्रयोगो न व्यवहारमनुसरति । अर्थाद् इति
       वाक्यार्थे पदं प्रयुज्यते । इदमर्थादापद्यत इत्यर्थे च गमयति । तेन
       वाक्यान्ते शक्यमिदं प्रयोक्तुं न वाक्यमध्ये ।
       पूर्ववाक्यार्थविवरणप्रस्तावकस्यास्य
       विवरणवाक्यान्तरोपक्रमात्प्राग्युज्यते प्रयोगः । वस्तुतोऽर्थादित्यर्वाक्कालः
       प्रयोगः पूर्वे प्रज्ञास्त्वत्रार्थेऽयमर्थः, इदमुक्तं भवतीत्येवमात्मकं वाक्यं
       प्रयुयुजिरे ।