पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१९

पुटमेतत् सुपुष्टितम्
१५
धातोः सकर्मकत्वाऽकर्मकत्वे

रुष्यतिरकर्मकः । ततोऽरुष्यदनर्दच्चेति भट्टौ ( १०।४०) । मा मुहो मा रुषोऽधुनेति च (१५।१६) । तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यत इति मनुवचने (४|१७८ ) तु भौवादिकस्य रिषेः कर्मणि लटि रूपम् । मीङ् हिंसायामिति दिवादिरकर्मकः । न तस्य लोमापि मीयत इत्युपनिषदि । स्थाणुं वर्छति गर्ते वा पात्यते प्रमीयते वेति च ब्राह्मणे । मीञ् क्र्यादिस्तु सकर्मकः । तद्यथा मिनाति श्रियं जरिमा तनूनाम् ( ऋ० १।१७९।१) इत्यृग्वर्णें । लौकिके साहित्ये चास्य विरलः प्रयोग इति दुर्लभान्युदाहरणानि । लीङ् श्लेषण इति दिवादिरकर्मकः । आलीयतेऽस्मिन्निस्यालयः । ली श्लेषणे क्रयादिः सकर्मकःविलिनाति घृतम् । अत्रार्थेऽयं प्रायेण विपूर्वः। पुष्यतिरकर्मकोऽपि, पुष्णातिस्तु नित्यं सकर्मकः। रैपोषं पुष्णाति । क्लिश उपतापे दिवादिरकर्मकः। तथैव चार्थनिर्देशोंऽभूत् । त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ( मनौ ८।१६९) । अप्युपदेशग्रहणे नातिक्लिश्यते वः शिष्या (मालविकायाम् ) इत्यत्र चाकर्मकः। श्नाविकरणस्तु सकर्मकः। यथा-क्लिश्नाति लब्धपरिपालन वृत्तिरेवेति शाकुन्तले । एवमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयमिति च कुमारे ( २।४० ) क्षुभ संचलन इति भ्वादिषु दिवादिषु क्रयादिषु च पठितः। सर्वत्राकर्मक एवेत्युक्तार्थापवादः । रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मन इति रघौ (४।२१)। मन्थादिव क्षुभ्यति गाङ्गमम्भः इत्युत्तरे रामचरिते । प्राक्षुभन् कुलपर्वता इति भट्टौ ( १५।२५ )। नाक्षुभ्नाद्राक्षसो भ्रातुः शक्तेिं चोदवृहद् गुरुम् इति च (.१७।९० ) क्रमेणोदाहरणानि ।

 राघोऽकर्मकाद् वृद्धावेवेति धातुपाठः । अकर्मको राधिः श्यनं लभते वृद्ध्यादिष्वर्थेष्विति तदर्थः । न दूवे सात्वतीसूनुर्यन्मह्यमपराध्यतीत्यत्र माघे (२।४३ ) मय्यपराधमाचरतीत्यर्थः । देवदत्ताय राध्यति गर्गः । देवदत्तस्य दैवं पर्यालोचयतीत्यर्थः । हिंसायामर्थे सकर्मकः श्नुविकरणो भवति—शत्रुमपराध्नोति ( हिनस्ति ) इत्यत्र यथा । राध्र्यत्योदनः (= सिध्यति ) । राघ्नोस्योदनम् (= साध्नोति, रन्धयति)। अपपूर्वोऽयं क्वचित् श्नुविकरणोऽप्यकर्मकः। तद्यथा- पुरा स नापराध्नोति सिद्धानां क्रमवादिनाम् ( भा० वन० १५५।२० )।

 दिवादिः क्षमिरकर्मको भूवादिस्तु सकर्मकः। तथा च प्रथन्ते प्रयोगाः- सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि (भा० आदि० ४१।२४) । शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषतेत्यत्र (आदि० ७९।९) । एवं क्षान्तं मया तवेति च तत्रैव (उद्योग० १७६।५०)। अत्र क्षाम्यतेः प्रयोगोऽभ्युपेयः, अन्यथा


१. मीनातेर्निगमे (७।३।८१) इति वैदे मीनातेर्ह्रस्वः।