पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२०५

पुटमेतत् सुपुष्टितम्

अथ द्वितीयोऽनुबन्धः।

 पर्यायवचनानि कानिचिदिह पूर्वार्धेऽनुकान्तानि व्याकृतानि च । तावद्भिरपरि तुष्यन्तो वयमपराण्यभ्युच्चिन्मोऽल्पानि ।

 योधास्ते महाराजन्क्रोधामर्षसमन्विताः ( भा० द्रोण० १८७|४० )। ततो दुर्योधनस्यासीन्नकुलेन समागमः । अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य चं ( भा० द्रोण० १८७|५० )। अत्र दुरुन्नयो विशेषः । यदुक्तं पुरस्तात् क्रोधः कृतापराधेषु स्थिरोऽमर्षत्वमश्नुत इति तदिहाप्यवितथं भाति ।

 उपायनप्राभृते तुल्याभिधेये मते । तत्रापि , विशेषोस्ति । स उच्यते । ठपायनं ढौकनिका स्वयमानीयते । प्राभृतं कौशलिका सखिभिः प्रहीयत इति सङ्केतकृच्छङ्करः ( हर्ष० ३ )।

 कीर्तिर्यंशं इति पर्यायौ । कीर्तिविषये नाना पश्यन्ति व्याख्याकराः। मृतस्य ख्यातिः कीर्तिरिति यत्कुल्लूकेनोक्तं तद्भारतवचनेन संमर्थनां लभते इति तदुपन्यस्यामः-- मृतस्य कीर्तिर्मर्त्यंस्य यथा माला गतांयुषः (वन० ३०१|७) । अन्यत्र भारते ( आदि० २०३|१० ) जीवतः प्रख्यातिः कीर्तिरित्यभिप्रायकं वचो लभ्यते--नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् इति । तेनात्र विषये प्रयोक्तारो व्याख्यातारश्च. समं व्यामुग्घा इति सुवचम् ।

 अद्यत्वे बाणविशिखौ पर्यायतां गतौ दृश्येते । पुरा विशिख इति बाण- विशेषणमभूदिति निदर्शयते--ससर्ज बाणान् विशिखान्महात्मा ( भा० कर्ण० ८५|३६ ) ।

 प्रीतिहर्षावधिकृत्य किञ्चिदुक्तमधस्तात् । भूयोपि प्रीतिंहर्षानन्दान्यथा भारतभावदीपं प्रविविञ्च्महे । प्रहर्षः प्रीतिरानन्दस्त्रयंस्ते सात्विका गुणाः ( भा० आश्वं° ३१|१ )। इष्टप्राप्तिनिश्चये यत्सुखं तत्प्रहर्षः। इष्टप्राप्तौ यत्तत्प्रीतिः । इष्टभोगे यत्तदानन्द इति नीलकण्ठः । संयुक्ता: काममन्युभ्यां क्रोधहर्षसमञ्जसाः (भा० शां० ७|२० । इत्यत्र हर्षों लाभे सत्युत्फुल्लतेति च सः । यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ ( ० २।३।२२ ) । प्रीतिर्मनस ‘आनन्दः । तदुन्नायको मुखविकसादिहर्ष इति तिलकः । गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृप- (रा० १|७७|५ )। हर्षस्याधिकवस्था प्रमोद इति च सः।

 अपश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् इत्यमरे पर्यायाः परिपठिताः । सान्तर इमे | अदूरविप्रकर्षातु पर्यायत्वम् । तुषारनीहारवृतं यथा नभः (भा०