पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२०९

पुटमेतत् सुपुष्टितम्

अथ द्वितीयोऽनुबन्धः

 नागपन्नगौ भिन्नार्थौ। सुरसाऽजनयन्नागान् राम कद्रूश्च पन्नगान् ( रा० ३|१४|२८) इत्यत्रोभयोः साहचर्यात् । तत्रेत्थं भेदमुद्भावयति कतक-निर्विषा नागास्तदन्ये पन्नगा इति । नागा बहुफणः सर्पाः, तदन्ये पन्नगा इति तु तीर्थः।

 उद्देश-निर्देशावपि मिथो विशिष्येते । आह च कौटल्यः--समासवक्यमुद्देशः। विद्याविनयहेतुरिन्द्रियजयः । व्यासवाक्यं निर्देशः । कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वप्रतिपत्तिरिन्द्रियजयः ( कौ० अ० १५|१|१८० )।

 आघोरणहस्तिपकौ समानार्थौ न । चिकित्सकनीकस्यारोहकाधोरणहस्तिपकौपचारिक औपस्थायिकवर्ग ( कौ० अ० २।३२।४८)। इत्यत्र तयोः समभिव्याहारात् । आधोरणः शास्त्राभिज्ञः कर्मकुशलः । हस्तिपको हस्तिरक्षी इति गणपतिः शास्त्री ।

 विधेयो विनयग्राही 'वश्यः प्रणेय'• 'इत्यादयः समा इत्युक्तममरेण । श्रीरामायणे तु त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ ( २|३०|९ ) इति पाठो विधेयवश्ययोर्भेदंं ब्रवीति । वश्य इष्टानुवर्ती । विधेयो नियोजय इति तिलक: । वश इच्छा तं गतो वश्य इति व्युत्पत्तिरपि रूढमर्थं समर्थयते ।

 क्वचिच्छिष्यान्तेवासिनोर्भेदेनोपादानम् । याज्ञवल्क्ये व्यवहाराध्याये अभ्युपेत्यशुश्रूषाप्रकरणोपक्रमे मिताक्षरायां शिष्यान्तेवासिभृतका इति नारदवचनंमुद्धृतम् । तत्र शिष्यो वेदविद्यार्थीं । अन्तेवासी शिल्पशिक्षार्थीति विज्ञानेश्वरो व्याख्याति ।

 कूटकपटे भिन्ने । साटोपकूटकपटानृतजन्मभूमेरिति (मृच्छ० ५|३६) इत्यत्र स्थितम् । तत्र टीकाकार आह--निह्नवप्रांकट्यभेदात्कूटकपटयोर्भेद इति । निह्नुतं छलं कूटं प्रकटं छलं कपटमिति तदर्थः ।

 निक्षेपोपनिधी अपि भिद्यते कयापि कलयेति प्रदर्श्यते । असंख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥ इति नारदवचनमुद्धृतं मिताक्षरायाम् (२|६५) । वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते । द्रध्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ इति वचनन्तरमपि तत्रोपन्यस्तम् ।

 सदः सत्परिषद सभा च भिद्यन्ते परस्परम् । न तत्सदः सपरिषत्सभा च सा (भा० शां० २२६|१८ )|अत्र सदआदीनां सहपाठ एव' तत्र मानम् । अयमत्र विवेको नीलकण्ठप्रवर्तितः--श्रौतस्मार्तलौकिकंन्यायान्ययविवेचका जनसमाजाः सदःपरिषत्समांख्या इति ।

 पापपांप्मांनौ समानर्थाविति भ्रान्त्या साङ्कर्येण प्रयुज्येते । एवमाध्वा विपपो विपाप्मा सर्वमेनो हन्ति ( गौ० घं० ३|९|१६ ) इत्यत्रैकवाक्ये तयोः