पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३

पुटमेतत् सुपुष्टितम्

विषयानुक्रमणी
( पूर्वार्द्धः)

१. वाग्व्यवहारे शिष्टप्रामाण्यम्..........................................................१
२. व्यवहारः प्रधानमुपसर्जनं व्याकरणम्............................................३
३. वाक्ये क्रियापदपरिहारः..............................................................३
४. वाक्ये पदक्रमः..........................................................................५
५. लिङ्गसंख्ये..............................................................................८
६. धातोः सकर्मकत्वाकर्मकत्वे.......................................................१२
७. कारकाणां विवक्षापारतन्त्र्यम्.....................................................२०
८. लभेर्ण्यन्तकस्य द्विकर्मकत्वम्...................................................२३
९. अपादानत्वस्य विवक्षाऽविवक्षे....................................................२५
१०, यानादीनां करणत्वविवक्षा.......................................................२६
११. धात्वर्थवशा कारकपरिवृत्तिः......................................................२७
१२. अर्पयतिप्रयोगे विभक्तिनानात्वम्...............................................२८
१३. पादयतेः प्रयोगे विभक्तिवैचित्र्यम्..............................................२९
१४. अस्थाने पञ्चम्याः प्रयोगः......................................................३०
१५. शेषे षष्ठी..............................................................................३१
१६. उपपदविरहेऽपि तद्योगशिष्टा विभक्तिः.........................................३३
१७. उपपदयोगेऽशिष्टोऽपि विभक्तिनियमादिः......................................३४
१८. भावलक्षणा सप्तमी.................................................................३४
१९. विभक्त्यन्तरचिन्ता...............................................................३५
२०. इतः षण्मासात्पूर्वं बलवद् भूरकम्पतेति वाक्ये षण्मासादिति पञ्चम्या दूषणम् , पूर्वशब्दस्य चार्थविपर्यासकृत्त्वमिति तन्निरासश्च......३८
२१. अद्य षण्मासा बलवद् भुवः कम्पिताया इति इतः षण्मासे (षष्ठे मासे
वा) बलवद् भूरकम्पतेति च साधुनोर्वाक्ययोर्विषयप्रविवेकः..................३९
२२. तिङन्तेन समानप्रकृतिकस्य कर्मणोऽप्रयोगः प्रायेण.....................४०
२३. उद्देश्यविधेयभावः..................................................................४१
२४. उद्देश्यविधेयभावे लिङ्गविमर्शः................................................४५