पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३२

पुटमेतत् सुपुष्टितम्
२८
वाग्व्यवहारादर्शः

वीररत्नानि न जात्या जुगुप्सत इति बालरामायणे द्वितीयेऽङ्के। त्वं नोऽद्य जुगुप्ससे (= गर्हसे ) इति भारते ( द्रोण० १९७।१३ )।

 प्रपूर्वो हरतिराहनने वर्तते । यदा चायं प्रासनेऽभिप्रेयते तदेन्द्रो वृत्राय वज्रं प्राहरद् इति ताण्ड्यब्राह्मणे (१४|४|५)। न प्रमत्ताय भीताय विरथाय प्रयाचते । व्यसने वर्तमानाय प्रहरन्ति मनीषिणः ।। इति च भारते ( द्रोण० १४३।८ ) । अत्र क्रियया यमभिप्रैति सोऽपि सम्प्रदानमिति वचनेनेन्द्रस्य प्रमत्तादीनां च सम्प्रदानता सूपपादा । क्रियार्थोपपदस्य च कर्मणि स्थानिन इति वा विभक्तिः संमर्थनीया ।

 यजतिर्देवपूजासंङ्गतिकरणदानेषु पठितः। देवान्यजते । यज्ञाहरणेऽपि वर्तते । अश्वमेधेन यजते । तत्र विशेषाकाङ्क्षायामश्वमेधे द्रव्यबुद्धिं विधाय करणत्वेन तत्परिग्रहो व्याख्येयः । अश्वमेधबुद्धया द्वारीभूतयेति वा नेयम् । जयतिः परोपसृष्टोऽभिभवे वर्तते । तथा चारीन्पराजयत इत्यादौ कर्मकारकमुपपद्यते । यदा चासहने प्रयुज्यते तदाऽसोढोऽर्थोऽपादानम् । अध्ययनात् पराजयते प्रमत्तश्छात्रः ।

 अर्पयतिप्रयोगे कारकनानात्वं दृश्यते तदपि तत्तदर्थविवक्षयोपपाद्यं भवति । त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये इत्यर्पयतिर्ददात्यर्थे प्रयुक्त इति युज्यते युष्मदः सम्प्रदानत्वम् । अर्पयतिर्नाम कथमिममर्थमर्पयतीति तावद् विमृश्यम् । ऋ गतिप्रापणयोरिति धातुर्णिच्सहकारेण प्रापणमर्थमाचष्टे, केवलस्तु गतिं वा प्राप्तिं वा । धातुपाठे गतिप्रापणयोरित्यर्थनिर्देशे प्रापणमिति प्राकृतेऽर्थे वर्तमानाद् आप्लृ व्याप्ताविति धातोर्ल्युटि रूपं न तु हेतुमण्ण्यन्तस्य ।‘अर्तेर्हेतुमति णिचि प्रापणं नयनमर्थः । यश्चार्थः परत्र संक्रम्यते परं प्राप्यते स परस्मै सम्प्रदीयत इवेत्यर्थविवक्षया चतुर्थ्योपयिक्येव। अन्यत्र तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चनेति कठोपनिषदि । सिंहो मतिविभ्रममिवार्पितो न किञ्चिदप्युदाहृतवान् इति तन्त्राख्यायिकायाम् । इत्यादिष्वर्पितशब्दो मुख्यया वृत्या गभितार्थाभिधायीति गत्यर्थत्वादणि कर्तुः णौ कर्मत्वम् । तच्च प्रयोज्यं कर्म क्तेनोक्तमिति देवशब्दात् सिंहशब्दाच्च प्रथमा । तच्छब्दान्मतिविभ्रमशब्दाच्चानुक्ते कर्मणि द्वितीया । दानार्थविवरक्षाविरहान्नेह चतुर्थी ।

 क्वचित्सप्तम्यपि दृश्यते । अवगच्छति मूढचेतनः प्रियानाशं हृदि शल्यमर्पितम् इति रघौ (८।८८) । अपथे पदमर्पयन्ति हीति च (९।७४)। सीतामर्पय नन्तव्ये कोशदण्डात्मभूमिभिरिति च भट्टौ (९।१३६ ) अपेयित्वेश्वरे प्रह्णः प्रमना विरमाम्यहम् इति चेहैवं ग्रन्थान्ते । ईश्वरप्रणिधानं तस्मिन्परम-