पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७

पुटमेतत् सुपुष्टितम्
वाक्ये क्रियापदपरिहारः

शालय इति । स उच्यते मैवं वोचः, सम्पन्नाः शालय, इत्येवं ब्रूहीति (३॥३॥१३३)

 व्यवहारप्राधान्यं चाचार्याचारादपि विज्ञायते । व्यवहारपारदृश्वा व्यवहारे च परमं समादृत आचार्यः स्वेन कृतामनुशिष्टिमपि नाद्रियते । तदर्हम् (५।१।११७ ) इति सूत्रे कृद्योगलक्षणां षष्ठीमनादृत्य व्यवहारानुगां तदितिद्वितीयां प्रयुङ्क्ते, न च चिन्तयते शास्त्रैकपक्षपातिनो मामधिक्षेप्स्यन्त्यन्यदयमुपदिशत्यन्यच्चाचरतीति । परं परं ह्यस्य व्यवहारे पारवश्यम् । तच्छीलनवासनावासितान्तःकरणस्तत्र भवान् कथङ्कारं तमतीयात् । द्वितीयाव्यवहारश्चार्हशब्दयोगे तथा प्रत्यष्ठाद्यथा वश्यवाचां प्राचां मुनीनां कृतिषु यत्र तत्रायत्नतः कुतो लभ्यते । इमांस्तु प्रदेशान् स्थूलोच्चयेन निर्दिशामः -न परित्यागमर्हेयं मत्सकाशादरिन्दमेति श्रीरामायणे (१।५३।१२)। पृथ्वीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरेति भारते (आदि० १९।१२)। इन्द्रत्वमर्हो राजाऽयं तपसेत्यनुचिन्त्य वै इति च तत्रैव (आदिं० ६३

 अस्य व्यवहारस्य व्यभिचारोऽपि दृश्यत आश्चर्यमिव । तथां च मनौ (३।१५०) तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीदित्यत्र यथाप्राप्तं षष्ठ्याः प्रयोगः।

वांक्ये क्रियापदपरिहारः

 यद्यप्यन्वयवन्त्यर्थवन्ति च पदानि वाक्यं भवति तथापि तत्रैकेन तिङन्तेन भवितव्यमिति नियम्यते । तच्च तिङन्तं पदं न सर्वत्र श्रूयते, क्वचिद् गम्यते चापि । क्व चेदमनुक्तमपि गंस्यते । क्वास्य परिहारो न केवलं वाक्यदुष्टये न भविष्यत्युपस्कृतये चापीति शिष्टशैलीत एव शक्यमध्यवसातुम् ।