पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९५

पुटमेतत् सुपुष्टितम्
९१
करोतिना सेर्वधात्वर्थानुवादः क्रियते

द्रव्यं विन्यति नाद्रव्यमिति कौटल्यः, क्रिया हि वस्तूपहिता प्रसीदतीति कालिदासश्च । विद्ययामपि दृश्यते—शिष्टा क्रिया . कस्यचिदात्मसंस्थेति मालविकायाम् । पूजने-अग्निक्रिया । संप्रधारंणे' (विचारे )—क्रियांं विना को हि जानाति कृत्यम् । उपाये-सामादिकाः क्रियाः ! चेष्टायाम् स्तम्भे निष्क्रियो जन्तुः प्रलये गतचेतनः । चिकित्सायाम्-- पुनर्ज्वरे समुत्पन्ने क्रिया पूर्वज्वरानुगा । उभयत्र चरकः । अर्थान्तरेपि दृश्यते । आह च गर्भाधानादिसंस्कारेपिं वर्तत इति । स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति । और्ध्वदेहिकेपि प्रयुज्यते अतो न रोदितव्यं हि क्रियाः कार्याः प्रयत्नत इति ।

          करोतेर्व्याक्रियां नूतनां निर्मितां स्वमनीषया।
          अर्पयित्वेश्वरे प्रह्वः प्रमना विरमाम्यहम् ॥ . "
          सतोऽत्र प्रांर्थये गुण्यान्गुणंगृह्यान्विमत्सरान् ।
          सानुग्रहं प्रवृत्तास्ते विमृशन्तु क्रियामिमाम् ।

इति व्यवहारनिरूपणीयः पूर्वार्द्धः।

_____