पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९७

पुटमेतत् सुपुष्टितम्
९३
व्यवहारव्यतिक्रमास्तपरीहारश्च

 ७–तस्मा अहमेकाशां त्रिंशतं रूप्यकानदाम् ।
 ८-षड् वर्षाणि पूर्वमहं भवन्तं काश्मीरेष्वपश्यम् ।
 ९-मध्यदिनार्कसन्तप्तः स:प्रच्छायशीतलं तरुतलमाश्रितः ।
१०-देवश्चेद् वृष्टः, सम्पत्स्यन्ते. शालयः ।
११-पञ्चविंशतिः शतानि वत्सराणामतीतानि यदा गौतमवंशे सिद्धार्थं जज्ञे ।
१२–मन्त्रिभिरसकृत्संमन्त्र्य बिग्रहीतुमनीशा वसुमतीशाः निदानतः सन्धिपात्रं लिखन्ति ।



 ७–त्रिंशच्छब्दोत्र संख्येये वर्तते । संख्येयं च रूप्यका: । तथापि सख्यां सर्वस्य भेदिकेति वचनाद् एकादशाधिकेनैकादशोत्तरेण वा विशेषणेन त्रिंशत्संख्यां विशेष्यत इति तेन तद्गते लिङ्गसंख्ये उपादानीये इति एकादशाधिकामेकादशोत्तरां वा त्रिशतं च रूप्यकानिति निर्दुष्टं स्यात् । व्यवहारस्त्वस्य नास्ति ।एकादश च त्रिशतं च रूप्यकानिति वा व्यासेन बक्तव्यम् । एकादशं
शत मेकादशं सहस्रमिति च शक्यते वक्तुम् । तदस्मिन्नधिकमिति दशान्तङ्कः ।
शतसहस्रयोरेवेष्यत इत्युक्तम् । तेनं प्रकृते डप्रत्ययस्याप्रसङ्गः ।
८-इतो वर्षषट्केऽहमित्यादि व्यवहारानुपातीति पूर्वार्द्धे वितत्य निदर्शितमिति तत एवावधार्यम् ।
 ९–मध्ये भवं माध्यन्दिनम् । मध्यो मध्यं दिनण् चास्मादिति वार्तिकेन.माध्यन्दिनमिति सिध्यति । तेन मध्याह्नर्कसन्तप्त इति वाच्यम् । मध्यन्दिनशब्दोऽप्यस्ति शिष्टप्रयुक्तः, मध्यन्दिनसवनादिषु दर्शनात् । तेन मध्यन्दिनार्कसन्तप्त इति वा वाच्यम् ।
१०-सम्पन्ना शाल्य इति वक्तव्यम् । कुत इति चेल्लोक: सम्पत्स्यन्ते शालय इत्येवं जातीयकं व्यवहारं न मृष्यतीति ।
११-यत्तदोर्नित्यः सम्बन्ध इति यदा व्यतीतानि तदेति सम्बन्धः ( एवं प्रतिपद्यमानमपि वाक्यं नेष्टार्थमर्पयति किन्तर्हि विपरीतमर्थमेव गमयति ) । यदि प्रकृते विक्रमवत्सराः खिष्टवत्सरा वाऽभिप्रेताः, ध्रुवं वत्सरविशेषा एव विवक्षितास्तदाऽद्भक्तनोऽयं सिद्धार्थ इत्यापद्यते । तेन इतः पञ्चविंशतौ शतेषुवत्सराणामित्येवं वक्तव्यम् । अत्रार्थे विस्तरस्तु पूर्वार्द्धे द्रष्टव्यः ।
१२-निदानं वादिकारणमित्यमरः । 'अन्तार्थे तु नायं क्वापि ' प्रयुक्तः संस्कृते, पचरंन्त्यां हिन्द्यां तु तत्रार्थे कामं प्रयुज्यते ।


१. अन्ते इत्यभिप्रैति ।