पृष्ठम्:वादनक्षत्रमाला.djvu/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल । ३ १५ न चेह पाशुपतविद्या विद्यान्तराणां प्रकृतिरिति वक्तुं श- क्यम् , कृत्स्नविधानत्वाविशेषेण वैपरीत्यस्यापि वक्तुं शक्य- त्वत् ; अत एव[वहननस्य यवसाधारण्यं न अपेक्षामात्रेण, तथा सति चोदककल्पनावश्यंभावेन यवनां त्रीहिविकार- स्वपत्य ‘त्रीहीणां मेध सुमनस्यमनः’ इति मन्त्रस्य यवपुरडाशषु ऊहप्रसङ्गात् ; अतः अवहननस्य यवस- धारण्यमिच्छत तद्वाक्यगतस्य त्रीहिपदस्य अपूर्वीयत्वलक्ष त्रैव उपासनीया; तथा सति कार्यतावच्छेदकप्रतीत्या कार्यका- रणभावबाधनम् अपूर्वचिनियुक्तत्वप्रतीत्या वानयुक्तसस्कारबा धन च निराकाङ्क पयवस्यत ; उपपादकसापथप्रतपादक त्वकल्पन हि अनन्यगतिकम् ; ‘तेषामेव ' इति श्रुते प्रकृतवा चिनि ‘एताम्’ इति पदे सत्यपि सकलब्रह्मविद्यासाधारण्यम भ्युपगच्छत: तव मत तथैव यज्ञादीनां शमादीनां च तत् सभ वतोiत तष श्रुत्या ; य सर्वसाधारण्याभावोक्तिरपि अयुक्ता '। चमऽरण्यं ’ इति वाक्यम् आचरादेगतः सवसु ब्रह्मवद्यासु प्राप्त्यर्थमेव, न तु अपवशात् प्राप्तस्य अन्यत्र दृष्टान्तकर णार्थम् , तस्याश्चककल्पनामन्तरण न अन्यत्र अन्यदयध मेप्रापकत्वम् इत्युक्तत्वात् ; अत एव सूत्रकारैः ‘ अनियम सर्वेषाम्’ इत्यधिणे अर्चिरादिगतेः सर्वविद्यासाधारण्ये