पृष्ठम्:वायुपुराणम्.djvu/१०७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र्यधिकशततमोऽध्यायः ॥४८ इमं यो ब्राह्मणो विद्वानितिहासं पुरातनम् । शृणुयाच्छ्रावयेद्वाऽपि तथाऽऽध्यापयतेऽपि च स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः । ब्रह्मसायौ (यु) ज्यगो भूत्वा ब्रह्मणा सह मोक्ष्यते ॥४६ तेषां कोर्तिमतां कोतिं प्रजेशानां महात्मनान् X । प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति धन्यं यशस्यमायुष्यं पुण्यं वेदश्च संमतम् | कृष्णद्वैपायनेनोक्तं पुराणं ब्रह्मवादिनः मन्वन्तरेश्वराणां च यः कोतिं प्रथयेदिमाम् । देवतानामृषीणां च भूरिद्रविणतेजसाम् ॥ स सर्वैर्मुच्यते पापैः पुण्यं च महदाप्नुयात् ॥५०+ ॥ ५१ यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि | धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षयं सार्वकामीयं पित स्तच्चोपतिष्ठति १०५१ ॥५२ ॥५३ ॥५४ अथवा शिष्यों को पढ़ाता है, वह महेन्द्र के स्थान को प्राप्त कर अनन्त काल पर्यन्त सुख का अनुभव करता है । ब्रह्म साम्राज्य प्राप्त कर ब्रह्मा के साथ मुक्ति लाभ करता है। परम ऐश्वर्यशाली प्रजापतियों की यशोगाथाओं का, जो वास्तव में इस समस्त भूमण्डल के अधोश्वर हैं, गान कर प्राणी ब्रह्मत्व की प्राप्ति करता है | कृष्ण- द्वैपायन वेद व्यास रचित इस परम यशोदायक, आयु प्रदाता, पुण्यप्रद, वेदों द्वारा सम्मानित पुराण को ब्रह्मवेत्ता लोग जानते हैं । जो इन मन्वन्तरेश्वरों की यशोगाथा का वर्णन करता है, परम ऐश्वर्यशाली, तेजस्वी देवताओं एवं ऋषियों का गुणगान करता है, वह समस्त पापकर्मों से मुक्ति प्राप्त करता है एवं महान पुण्य का भागी होता है।४८-५२। जो विद्वान् प्रत्येक पर्वो के अवसरों पर इस पुण्य प्रद कथा को सर्वदा सुनाया करता है, वह पाप रहित होकर स्वर्ग प्राप्त करता है और साक्षात् ब्रह्मपद का अधिकारी होता है । इस पुराण के अन्तिम उपसंहार पाद को जो समस्त कामनाओं को पूर्ण करनेवाला एवं अक्षय फलदायी है, जो व्यक्ति श्राद्ध + ब्रह्मभूयाय गच्छतीत्युत्तरमेते इलोका अधिकाः ख पुस्तके उपलभ्यन्ते ते च यथा - येनेदं भारतं पुण्यं शृणुयाद्वाऽदयभीक्ष्यणशः । स चापि लभते स्यगं वायुप्रोक्ते प्रसादतः ।। इदं वायुपुराणं च श्रद्धया वाऽपि यः पठेत् । तस्य गृहे स्थिता लक्ष्मीर्दीर्घमाप्नुरवामुतात् ॥ लिखित्वा लेखयित्वा च पूजयित्वा यथाविधि | नाग्निचौरभयं तत्र ग्रहोगादिकं भयम् ॥ - x इतं परमेते इलोका: अधिका उपलभ्यन्ते ख. पुस्तके ते च यथा - इदं यः श्रावयेद्विद्वांस्तस्य चैवोत्तमा गतिः । धनधान्यसुखैश्वयं प्राप्यते नात्र संशयः । ब्राह्मणो लभते विद्यां ब्रह्मसायुज्य माप्नुयात् । क्षत्रियो जयमाप्नोति सुरलोकोत्तमा गतिम् । वैश्यस्तु घनलाभांढ्या धनधान्यलभेति च शुद्रः सुखमवाप्नोति पुत्रपौत्रादिसंयुतः । श्लोकं श्लोकार्धपादं वा योऽधीते शृणुयाद्यतः । अन्ते विष्णुपुरं याति यत्र गत्वा न शोचति । इति ।