पृष्ठम्:वायुपुराणम्.djvu/११५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 11 ११३५. ॥३० द्वादशाधिकशततमोऽध्यायः घृतकुल्या मधुकुल्या देविका च महानदी | शिलायाः संगमो यत्र तत्र प्रोक्ता मधुस्रवा अयुतं चाश्वमेधानां स्नानकृल्लभते नरः । श्राद्धं सपिण्डकं कृत्वा पिण्डदानं तथैव च || कुलानां शतमुद्धृत्य विष्णुलोकं नयेपितॄन् x ॥३१ ॥३२ दशाश्वमेधिके हंसतीर्थे चामरकण्टके | कोटितीर्थे रुक्मकुण्डे पिण्डदः स्वर्नयेत्पितॄन् [V वैतरण्यां घृतकुल्यां मधुकुल्यां तथैव च । कोटीतीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वंर च यः || ३३ कोटिजन्स भवेद्विप्रो धनाढ्यो वेदपारगः | सार्कण्डयेशकोटीशौ नत्वा स्यात्पितृतारक: रुक्मपारिजातवने पार्वत्या सह शंकरः | रहस्ये संस्थितो रेमे युगानामयुतं पुरा ॥३४ ॥३५ शिला के संगम पर स्थित मधुश्रवा - इन सब में स्नान करने वाला दस सहस्र अश्वमेध यज्ञ का फल प्राप्त करता है । सपिण्डक श्राद्ध एवं पिण्डदान करके मनुष्य अपने सो कुलों को एवं समस्त पितरगणों को नरकयातना से उबार कर विष्णुलोक प्राप्त कराता है | ३०-३११ दशाश्वमेध, हंसतीर्थ, अमरकण्टक, कोटितीर्थ तथा रुघमकुण्ड में पिण्डदान करनेवाला अपने पितरों को स्वर्ग प्राप्त कराता है | वैतरणी, घृतकुल्या, मधुकुल्या, तथा कोटितीर्थ में स्नानकर जो मनुष्य कोटीश्वर का दर्शन करता है, वह एक कोटि जन्म तक वेदपारगामी धनयुक्त ब्राह्मण होता है। मार्कण्डेय एवं कोटीश्वर को नमस्कार करके लोग अपने पितरों के उद्धारक होते हैं |३२-३४। एक बार रुक्मपारिजात नामक वन में बहुत प्राचीनकाल में विद्यां सरस्वतीं नत्वा विद्यापारं गतो भवेत् । अभ्यर्चेन्माधवं.. ..महदेश्वर्यमाप्नुयात् ।।६ नारायणं च वाराहं संपूज्य स्वर्गभाग्भवेत् । क्षेत्रपालं समभ्यर्च्य ऋक्षैर्न बाध्यते ॥७ गरुडं च समभ्यर्च्य विषवृक्षात्प्रमुच्यते । सिद्धेश्वरं च कालेशं सोमनाथमहेश्वरम् ॥८ रुद्रेश्वरं लोकनाथं ब्रह्मेशं च कर्पादनम् । अष्टो लिङ्गानि गुह्यानि संपूज्याथ शिवं नयेत् ॥६ पिण्डदञ्चम्पकारण्ये चम्पकेशं प्रणम्य च । तथैव जम्बुकारण्ये ब्रह्मलोकं नयेप्पितॄन् ||१० गोकर्णे वायुतीर्थे च तृतीयाख्ये जलाशये । श्राद्धी च पुष्करिण्यां तु ब्रह्मलोकं नयेत्पितॄन् ॥११ वैतरण्याश्र तरश्वं तृतीयास्यो जलाशयः । तदुत्तरश्चनस रस्तद्र सागरस्तथा ॥१२ सागरे पिण्डदानेन पितॄणां च परागतिः ॥ इति ॥ X इत उत्तरम विस्पष्टश्लोकः ख. पुस्तके वर्तते स यथा - गदाघरादृक्षितो यावतीर्थमधुश्रवाः । महानदिजनं च मृतानां स्वर्गकारकम् । Vएतचिह्नान्तर्गत ग्रंथस्थानेऽयं इलोकः ख. पुस्तके स यथा - बशिष्ठस्याऽऽश्रमं गत्वा वाजपेयफलं लभेत् । वशिष्ठेशं नमस्कृत्य तत्कुण्डे पिण्डदो भवेत् ॥ इति ।