पृष्ठम्:वायुपुराणम्.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवशोऽध्यायः १२६ न च विष्णुसमा काचितिरन्या विधीयते । इत्येवं सततं देव गायन्ते नात्र संशयः । भवस्य स कथं नित्यं प्रणामं कुरुते हरिः ७ सूत उवाच ।। एवमुक्तेऽथ भगवान्वायुः सार्वाणमब्रवीत्। अहो साधु त्वया साधो पृष्टः प्रश्नो ह्यनुत्तमः ८ भवस्य पुत्रजन्मत्वं ब्रह्मणः सोऽभवद्यथा । ब्रह्मणः पद्मयोनित्वं रुद्रस्वं शंकरस्य च (*द्वाभ्यामपि च संप्रतिवष्णोश्चैव भवस्य च । यच्चापि कुरुते नित्यं प्रणामं शंकरस्य च ॥१० विस्तरेणाऽऽनुव्र्या च शृणुत ब्रुवतो मम । मन्वन्तरस्य संहारे पश्चिमस्य महात्मनः आसीत्तु सप्तमः कल्पः पद्मो नाम द्विजोत्तमाः । वराहः सांप्रतस्तेषां तस्य वक्ष्यामि विस्तरम् ॥१२ सावर्णिरुवाच ११ कियता चैव कालेन कल्पः संभवते कथम् । क च प्रमणं कल्पस्य तन्नः प्रब्रूहि पृच्छताम् ॥१३ वायुरुवाच मन्वन्तराणां सप्तानां कालसंख्या(ख्य) यथाक्रमम् । प्रवक्ष्यामि समासेन ब्रुवतो मे निबोधत ॥१४ भाव से कहा करते हैं । फिर भी वही विष्णु भवदेव को (रुद्र को) क्यों प्रणाम करते है ? ५-७॥ सूतजी बोले—इस प्रकार पूछे जाने पर भगवान् वायु ने सावण से कहा—अहो ! धन्यवाद है, हे साधु ! आपने उत्तम प्रदन पूछ ।८। ब्रह्मा के पुत्र रूप में भब का जन्मग्रहण, कमल से ब्रह्मा की उत्पत्ति, शंकर का रुद्रत्व, विष्णु और भव दोनो को परस्पर प्रीति और विष्णु क्यों शंकर को नित्य प्रणाम करते हैं ? यह सब हम यथाक्रम से विस्तारपूर्वक कहते है, सुनिये ।e-१०३। महमा द्विजोत्तम ! छठे कप के बीत जाने पर मनु के अधिकार काल में सातवाँ पक्ष नाम का कप था । अभी रहा वाराह कल्प बीत है । यह रहस्य हेम विस्तार के साथ कहते हैं ।११-१२॥ सवर्ण बोले-कितने काल का "कल्प होता है ? फलप का मया प्रमाण है ? कृपा कर कहिये ।१३। वायु बोले-सातों मन्वन्सरों की कल्पसंख्या हम यथाक्रम संक्षेप से कहते है सुनिये । दो हजार आ आठ ।

  • धनुश्चिह्न्तर्गतग्रन्थः ख. घ. ङ. पुस्तकेषु नास्ति ।

फाo -१७