पृष्ठम्:वायुपुराणम्.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशोऽध्यायः १५५ तदाऽप्यहं भविष्यमि नाम्ना वेदशिरा द्विजाः । तत्र वेदशिरा नाम अस्त्रं तत्पारमेश्वरम् ॥१६७ भविष्यति महावीर्यं वेदशीर्षश्च पर्वतः । हिमवत्पृष्ठमाश्रित्य सरस्वत्या नगोत्तमे १६८ तदाऽपि मम ते पुत्रा भविष्यन्तिं तपोधनः । कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः १६६ योगात्मानो महात्मानो ब्रह्मिष्ठश्चोर्ध्वरेतसः । तेऽपि तनैव मार्गेण रुद्रलोकं गतास्तु ते ॥१७० ततः षोडशमे चापि परिवर्ते क्रमागते । व्यासस्तु संजयो नाम भविष्यति तदा प्रभुः ।।१७१ तदाऽप्यहं भविष्यामि गोकर्णं नाम नामतः। [*तस्माद्भविष्यते पुण्यं गोकर्ण नाम तद्वनम् ॥१७२ तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । काश्यपो ह्यशना चैव च्यवनोऽथ बृहस्पतिः ॥ तेऽपि तेनैव मार्गेण गमिष्यन्ति परं पदम् १७३ ततः सप्तदशे चैत्र परिवर्ते क्रमागते । तदा भविष्यते व्यासो नाम्ना देवकृतञ्जयः १७४ तंदऽप्यहं भविष्यामि गुहावासीति नामतः। हिमवच्छिखरे चैव महतुङ्ग महालये सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम् १७५ तत्रापि मम ते पुत्रा ब्रह्मज्ञा योगवेदिनः। भविष्यन्ति महात्मानो मर्ममा निरहंकृताः १७६ उतथ्यो वामदेवश्च महा स नो महालयः। तेषां शतसहस्र’ तु शिष्याणां ध्यानसाधनम् १७७ नाम से मेरा महापराक्रमी शव अस्त्र और एक वेदशीर्ष नामक पर्वत भी विख्यात होगा। वही सरस्वती के तट पर नगाधिराज हिमालय के पृष्ठभाग में हम आश्रम बनायेगे ।१६६-१६८। वहाँ भी हमें कुणि, कुणिबाहु, सुशरीर और कुनेत्रक नमक चार तपस्वी पुत्र होगे । वे योगी महात्मा ब्रह्मिष्ठ और ऊध्र्वरेत होकर उसी मांग से रुद्रलोक गमन करेगे जिससे पहले के लोग गये हैं ।१६७ १७०फिर क्रमागत सोलहवें द्वापर में संजय प्रभुळपास होगे। तब हम गोकर्ण नाम से विखंयात होंगे । इसलिये उस बन का भी नाम गोकर्ण होगा । १७१-१७२७ वहाँ भी हमें काश्यप, उशना, च्यवन और वृहस्पति नामक महबलिष्ठ चार पुत्र होंगे । वे भी उसी मार्ग से परम पद प्राप्त करेगे १७३। जब फ्रेमपूर्वक सतरहवाँ द्वापर 'लौटेगा, तब देव कृतञ्जय व्यास होंगे । उस समंय हमीरा नम गुहावासी होगा । ऊंचे हिमालय के शिखर पर हमारा महापुण्यजनक सिद्धक्षेत्र प्रतिष्ठित होगा ।१७४-१७५। वहाँ भी हमें उतथ्य, कामदेव, महाकाल और महालय नामक चार पुत्र होंगे । ये ब्रह्मज्ञ, योगवैत, महात्मा, मर्मज्ञ, और निरहङ्कारी होंगे। इनके शत सहस्र संख्यक शिष्य ध्यानसाधना में तत्पर रहेगे । इस कल्प में सभी व्यनयोगी होंगे । वे योगासक्त होकर हृदय में महेश्वर को धारण वर महालय पद

  • धनुश्चिह्न्तर्गतग्रन्यो घ.' पुस्तके नास्ति ।