पृष्ठम्:वायुपुराणम्.djvu/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ वायुपुराणम् प्रोवाच संहितास्तिवः शृङ्गिपुत्रो महातपाः । चैलः प्राचीनयोगश्च सुरालश्च द्विजोत्तमाः प्रोवाच संहिताः पट् तु पाराशयंस्तु कौथुमः । आसुरायणवैशाख्यो वेदवृद्धपरायणी प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः | कौथुमस्य तु मेदास्ते पाराशर्यस्य पट् स्मृताः ॥ लाङ्गलिः शालिहोत्रश्च षट्षद् प्रोवाच संहिताः भालुकिः कामहानिश्च जैमिनिर्लोमगायिनिः | फण्डुश्च फीलश्चैव पडेते लाङ्गलाः स्मृताः ॥ एते लाङ्गलिनः शिष्याः संहिता यः प्रसाधिताः ततो हिरण्यनाभस्य कृतशिष्यो नृपात्मजः । सोऽकरोच्च चतुविशत्संहिता द्विपदां वरः ॥ प्रोवाच चैव शिष्येभ्यो येभ्यस्तांश्च निवोधत राजश्व सहवीर्यश्च पञ्चमो वाहनस्तथा । तालकः पाण्डफश्चैव कालिको राजिकस्तथा ॥ गौतमश्चाजबस्तश्च सोमराजाऽपतत्ततः पृष्टघ्नः परिकृष्टश्च उलूखलफ एव च । यवीयसश्च वैशालो अङ्गुलीयश्च कौशिकः सालिमञ्जरिसत्यश्च कापीयः कानिकश्च यः । पराशरश्च धर्मात्मा इति क्रान्तास्तु सामगाः सामगानां तु सर्वेषां श्रेष्ठौ द्वौ तु प्रकीर्तितौ । पौष्यजिश्च कृतिश्चैव संहितानां विकल्पको अथर्वाणं द्विधा कृत्वा सुमन्तुरददाद्द्विजाः । कबन्धाय गुरुः कृत्स्नं स च विद्याद्ययाक्रमम् ।।४० ।।४१ ॥४२ ॥४३ ॥४४ ॥४५ ।।४६ ॥४७ ॥४८ ॥४६ किया । हे द्विजसत्तम ! चैल, प्राचीन योग, सुराल और कुथुमि के शिष्य पाराशर्य ने छः सहिताओ का उपदेश किया । आसुरायण, वैशास्य, वेदवृद्ध परायण, प्राचीन योगपुत्र, बुद्धिमान् पतञ्जलि ये कुथुमि के शिष्य पाराशर्य के छः भेद कहे गये है | लाङ्गलि और शालिहोत्र ने छः छः संहिताओं का उपदेशा किया ।४०-४२। भालुकि, कामहानि, जैमिनि, लोमगायिनि, कण्डु और कोहल - ये छः लाङ्गल नाम से स्मरण किये जाते है। ये सव के सब लाङ्गलि के शिष्य हैं, जिन्होंने संहिताओं का प्रचार किया । हिरण्यनाभ ने, जो राजा का पुत्र एवं अति उत्तम प्रकृति का मनुष्य था - चौबीस संहिताओं का प्रणयन किया और उन सब को अपने जिन शिष्यों को पढ़ाया, उन्हें सुनिये । राड, महवीर्य, पञ्चम, वाहन, तालक, पाण्डक, कालिक, राजिक, गौतम, आजवस्त, सोमराज, पृष्ठन, परिकृष्ट, उलूखलक, यवीयस, वैशाल, अड्गुलीय, कौशिक, सालिमञ्जरि, सत्य, कापीय, कानिक और धर्मात्मा पराशर, ये सभी अतीत कालीन ऋषिगण सामवेद के उपदेशक थे |४२-४७। समस्त सामवेदीय ऋपियों में पोप्यञ्ज और कृति-ये दो श्रेष्ठ कहे गये हैं, जो विविध संहिताओं के प्रवर्तक थे । विप्रवृन्द ! आचार्य सुमन्तु ने अथर्ववेद के दो विभाग कर स की कवन्ध नामक शिष्य को शिक्षा दी, अव क्रमशः उसका वर्णन सुनिये | कबन्ध ने पुनः उसके दो विभाग