पृष्ठम्:वायुपुराणम्.djvu/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विषष्टित मोऽध्यायः ५१ ॥१२ ॥१३ ॥१४ ॥१५ ॥१६ प्रचेताश्चैव यो देवो विश्वदेवास्तथैव च | समञ्जो विश्रुतो यश्च अश्विारिमर्दनः अजिह्मानमहीयानौ विद्यावन्तौ तथैव च । अजोषौ च महाभागौ यवीयश्च महाबलः होता यज्वा च इत्येते पराक्रान्ताः परावताः । इत्येता देवता ह्यासन्मनुस्वारोचिषेऽन्तरे सोमपास्तु तदा ह्यताश्चतुर्विंशतिदेवताः । तेषामिन्द्रस्तदा ह्यासीद्वैधश्च लोकदिश्रुतः कर्जो वसिष्ठपुत्रस्तु स्तम्भः काश्यप एव च । भार्गवश्च तदा द्रोणो ऋषभोऽङ्गिरसन्तथा + पौलस्त्यश्चैव दत्तात्रिरात्रेया स्तिथा । पौलहस्य च धावांस्तु एते सप्तर्षयः स्मृताः] ॥१७ चैत्रः कविरुतश्चैव कृतान्तो विभृतो रविः । वृहद्गुहो नवश्चैव शुभाश्चैते नव स्मृताः मनोः स्वारोचिषस्यैते पुत्रा वंशकराः स्मृताः । पुराणे परिसंख्याता द्वितीयं चैतदन्तरस् सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम् । मूलं मन्वन्तरस्यैते तेषां चैवान्तरे प्रजाः ऋषीणां देवताः पुत्राः पितरो देवसूनवः | ऋषयो देवपुत्राश्च इति शास्त्रविनिश्चयः मनोः क्षत्रं विशश्चैव सप्तषिभ्यो द्विजातयः । एतन्मन्वन्तरं प्रोक्तं समासान्त तु विस्तरात् [ ॥१८ ॥१६ ॥२० ॥२१ ॥२२ विश्रुत अजिा, अरिमर्दन, विद्वान् अजिह्मान और महीयान, महाभाग्यशाली अज, उष, महाबलवान् यवीय, होता एवं यज्वा – ये परम पराक्रमी पारावतगण हैं । ये स्वरोचिष मन्वन्तर के देव समूह थे | उपर्युक्त चौबीस देवता उस समय सोमपान करने वाले थे । लोकप्रसिद्ध वैध इन देवताओं का इन्द्र (स्वामी ) था । १२-१५। पुत्र ऊर्ज, कश्यप के पुत्र स्तम्भ, भृगु के पुत्र द्रोण, अंगिरा के पुत्र ऋषभ पुलस्त्य के पुत्र दत्तात्रि, अत्रि के पुत्र निश्चल तथा पुलह के पुत्र धावान् - ये सात ऋषि कहे गये हैं ।१६-१७ चैत्र कविरुत, कृतान्त, विभृत, रवि, वहत् द्रुह, नव और शुभ ये नव स्वारोचिप मनु के वंश वृद्धि करने वाले पुत्र पुराणो मे परिगणित कहे जाते हैं यह द्वितीय मन्वन्तर का वृत्तान्त है | सातों ऋषि, मनु, देवगण और पितर - ये चार प्रत्येक मन्वन्तर के मूल माने गये हैं इनके अतिरिक्त जो प्रजाएँ हैं, वे सब इन्हीं के अवान्तरभूत । देवगण ऋषियों के, पितरगण देवताओं के तथा ऋषिगण देवताओ के पुत्र कहे गये हैं - ऐसा शास्त्रों का निश्चय है | १८-२१॥ मनु से क्षत्रिय और वैश्यों की तथा सातों ऋपियों से द्विजातियों की उत्पत्ति कही गई है - यही मन्वन्तर का विस्तृत नहीं प्रत्युत संक्षिप्त विवरण समझना चाहिये । स्वायम्भुव मनु द्वारा जिस प्रकार सृष्टि विस्तार हुआ है, उसी प्रकार स्वारोचिष मनु द्वारा भी सृष्टि विस्तार समझना चाहिये । प्रत्येक कुलों में ÷ धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।