पृष्ठम्:वायुपुराणम्.djvu/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चषष्टितमोऽध्यायः करुषश्च पृषधश्च वसुमान्नवमः स्मृतः । मनोवैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः ॥ कीर्तिता वै मया ह्यं ते सप्तमं चैतदन्तरम् ॥३० इत्येष वै मया पादो द्वितीयः कथिता विजाः । विस्तरेणाऽऽनुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥३१ इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतसर्गवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४|| थपञ्चषष्टितमोऽध्यायः प्रजापतिबंशानुकीर्तनम् ऋषय ऊचु: श्रुत्वा पादं द्वितीयं तु क्रान्तं सूतेन धीमता । अतस्तृतीयं पप्रच्छ पादं वै शांशपायनः 'वायुमहापुराण में वैवस्वतसर्गवर्णन नामक चौंसठवां अध्याय समाप्त ||६४|| द्वितीय अनुषङ्ग ( सम्बन्ध ) पाद समाप्त | ५४६ सातवें मन्वन्तर का वृत्तान्त वर्णन मैं कर चुका | हे द्विजगण ! द्वितीय चरण का मै विस्तार पूर्वक क्रमिक वर्णन कर चुका, अब आगे किस विषय का वर्णन करूँ ? ।।२८-३०॥ श्री [तृतीय उपोद्घात पाद] अध्याय ६५ प्रजापति के वंश का वर्णन ॥१ ऋषियों ने कहा- परम बुद्धिमान् सूत के मुख से दूसरे पाद को सुन लेने के बाद शांशपायन ने तीसरे पाद के विषय में पूछा । शांशपायन ने कहा, सूत जी ! आपके मुख से अनुषङ्ग नामक द्वितीय पाद को हम