पृष्ठम्:वायुपुराणम्.djvu/९२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वायुपुराणम् १७ ॥१६८ ॥१६६ दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः | तपसे चैव सत्याय त्यागाय च शमाय च अहिंसायाप्यलोभाय सुवेशायातिशाय च । सर्वभूतात्मभूताय तुभ्यं लोकात्मने नमः पृथिव्यै चान्तरिक्षाय दिवाय च महाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः अव्यक्तायाथ महते भूतायैवेन्द्रियाय च | तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः [* नित्याय चाथ लिङ्गाय सूक्ष्माय चेतनाय च | शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः] ॥२०१ नमस्ते त्रिषु लोकेषु स्वरन्तेषु भवादिषु | सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते नमः स्तोत्रे मया ह्यस्मिन्सदसद्व्याहृतं विभो । मद्भक्त इति ब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि ॥२०० ||२०२ ।।२०३ इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्ये शंभुस्तवकीर्तनं नाम सप्तनवतितमोऽध्यायः ||६७|| ६०४ नमस्कार करते हैं । तप, सत्य, त्याग, शुभ |१६७१ अहिंसक, अलोभ, सुवेश, अतिशय, सर्वभूतात्मभूत, योगात्मन् ! तुम्हें हमारा नमस्कार है । पृथ्वी, अन्तरिक्ष, दिव, मह, जन, तप, सध्य प्रभृति लोक स्वरूप भगवन् ! तुम्हें हम नमस्कार करते हैं । अव्यक्त, महान्, भूत, इन्द्रिय, तन्मात्र, महान्त, प्रभृति तत्त्व स्वरूप भगवन् ! तुम्हें नमस्कार है |१६८-२००१ नित्य, लिङ्ग, सूक्ष्म, शुद्ध, विभु, नित्यात्मन् ! तुम्हें हम नमस्कार करते हैं । स्वरन्त तीनों (भूः भुवः और स्व:) एवं सत्यान्त चारों (मह जन, तप और सत्य ) महान् लोकों में व्याप्त रहनेवाले भगवन् ! तुम्हे नमस्कार है । विभो ! इस स्तुति में मैंने जो कुछ सदसत् कहा है, उसे यह समझकर कि यह मेरा भक्त है, आप क्षमा कर दें। क्योंकि आप ब्राह्मणो के ऊपर कृपा करने वाले हैं । २०१-२०३। श्री वायुमहापुराण में विष्णुमाहात्म्य में शम्भुस्तवकीर्तन नामक सत्तानवेव अध्याय समाप्त ||७|| में

  • धनुचिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।